SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 34 धातुरत्नाकर पञ्चम भाग ११३ मृच् (पुच्) गतौ। ११५ ग्लुचू (ग्लुञ्च्) गतौ।। १ मच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ ग्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ मुच्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि।। यामहे । ३ मृच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ ग्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अप्रुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ३ ग्लुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि ।। यावहै, यामहै।। ५ अप्रुचि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ४ अग्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, प्वहि, ष्महि।। यावहि, यामहि।। ६ मुमृच्- ए. आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अग्लुञ्चि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ प्रोचिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। |६ जुग्लुञ्च- ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ प्रोञ्चिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ ग्लुञ्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ प्रोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | वहि, महि।। यामहे ८ ग्लुञ्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अम्रोचिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ ग्लुञ्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि। यामहे ११४ म्लुचू (म्लुच्) गतौ। १० अग्लुञ्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। १ प्लुच्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे। ११६ पस्च (सस्च्) गतौ। २ प्लुच्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, / १ सञ्च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ चश्चये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ प्लुच्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | महि। यावहे, यामहै।। सञ्च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अम्लुच्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै।। यावहि, यामहि।। ४ असञ्च-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अम्लोचि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यावहि, यामहि।। षि, ष्वहि, महि।।। ५ असश्चि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ६ मुम्लुच- ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। षि, ष्वहि, ष्महि ।। ७ म्लोचिपी-ष्ट, यास्ताम, रन। ष्ठाः. यास्थाम. ध्वम। य. | ६ ससश्च- ए. आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। वहि, महि ।। ७ सश्चिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | वहि, महि।। ८ प्लोचिता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ प्लोचिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ८ सश्चिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ सश्चिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे १० अम्लोचिष्-यत, येताम्. यन्त। यथाः, येथाम्, यध्वम्। ये, १० असश्चिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy