SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 205 ७ वयिषी-ष्ट, थास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | ७ मयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। | वहि, महि।। ८ वयिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ मयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ वयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अवयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १० अमयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७९२ पयि (पय) गतौ।। ७९४ नयि (नय्) गतौ।। १ पय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ नय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। । २ नय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। पय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ नय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अपय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अनय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि।। यामहि।। ५ अपायि, अपयि -षाताम्, षत। ष्ठाः, षाथाम्, | ५ अनायि, अनयि -षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ६ पेय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ नेय्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। इमहे ।। ७ पयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, । ७ नयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ पयिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ नयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ पयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ नयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अपयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७९३ मयि (मय्) गतौ।। ७९५ चयि (चय) गतौ। १, मय्-यते, येते, यन्ते। यसे. येथे, यध्वे। ये, यावहे, यामहे। । १ चय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, बावहे, यामहे। २ मय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। | २ चय्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ मय-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, । ३ चय-यताम, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै। यावहै, यामहै।। ४ अमय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अचय्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अमायि, अमयि -षाताम्, षत। ष्ठाः, षाथाम्, | ५ अचायि, अचयि -षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ६ मेय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | ६ चेय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, इमहे ।। इमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy