SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 206 ७ चयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि ।। ८ चयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ चयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, दावहे, यामहे ।। १० अचयिष्यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७९६ रयि (रय्) गतौ ।। १ रय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ रय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ रय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अरायि, अरयि -षाताम्, षत । ष्ठा:, षाथाम्, इदवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ रेय्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ रयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ८ रयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ रयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || ये, १० अरयिष्यत, येताम् यन्त । यथाः येथाम्, यध्वम् । यावहि, यामहि ।। ७९७ तयि (तय्) रक्षणे च ।। १ तय्यते येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै ४ अतय्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतायि, अतयि -षाताम् षत । ष्ठा:, षाथाम्, इदम्/वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ तेय्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७ तयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ तबिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतयिष्यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि || ७९८ णयि (नय्) रक्षणे च ।। नयि ७९४ वद्रूपाणि || ७९९ दयि (दय्) दानगतिहिंसादहनेषु ।। दय् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । दय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । दय्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अदय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। १ २ ३ ५ अदायि, ६ ७ अदयिषाताम् ड्वम्/ ढ्वम् / ध्वम् । षि, ष्वहि ष्महि ।। दया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ दयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम् । य, ८ ९ वहि, महि ॥ दयिता- ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। दयिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अदयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। १ २ ३ षत । ष्ठा:, षाथाम्, ८०० ऊयैङ् (ऊय्) तन्तुसन्ताने । ऊय्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ऊय्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ऊय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ औय्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। For Private & Personal Use Only ५ औयि - ", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ऊया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy