SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 207 ७ ऊयिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, वम्/ध्वम्। य, ७ जूयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ ऊयिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ कूयिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ ऊयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ जूयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० औयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अक्तूयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८०१ पूयैङ् (पू) दुर्गन्धविशरणयोः॥ ८०३ क्ष्मायैङ् (क्ष्माय) विधूनने।। १ पूय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ क्ष्माय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ पूय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ पूय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ माय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अपूय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | क्ष्माय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपूयि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ४ अक्ष्माय्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ पुपूय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अक्ष्मायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ इमहे ।। ध्वम्। षि, ष्वहि, महि।।। ७ पूयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ६ चक्ष्माय-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, वहि, महि।। इमहे॥ ८ पूयिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ मायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९ पूयिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | य, वहि, महि ।। यामह।। | ८ क्ष्मायिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अपूयिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ क्ष्मायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यावहि, यामहि ।। यामहे ।। ८०२ क्रूयैङ् (कूय) शब्दोन्दनयोः। | १० अक्ष्मायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ नय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ क्रूय्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ८०४ स्फायैङ् (स्फाय) वृद्धौ॥ ३ क्रूय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | १ स्फाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। ४ अन्य्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ स्फाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि ।। महि। ५ अक्क्रूयि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्। | ३ स्फाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ध्वम्। षि, ष्वहि, महि।। यावहै, यामहै।। ६ चुक्य्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ४ अस्फाय-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, इमहे ।। यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy