SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 208 धातुरत्नाकर पञ्चम भाग ५ अस्फायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ २ ताय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ध्वम्। षि, ष्वहि, महि।। महि। ६ पस्फाय-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, | ३ ताय-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इमहे ।। | यावहै, यामहै।। ७ स्फायिपी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ४ अताय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, य, वहि, महि।। यामहि।। ८ स्फायिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। । ५ अतायि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/ढ्वम्। ९ स्फायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ध्वम्। षि, ष्वहि, ष्महि ।। यामहे ।। | ६ तताय्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, १० अस्फायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे ।। यावहि, यामहि।। ७ तायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, - | अर्थान्तरापेक्षया कर्मणि।। वहि, महि।। ८ तायिता-", रौ, र:। से, साथे, ध्व। हे, स्वहे, स्महे।।। ८०५ ओप्यायैङ् (प्याय) वृद्धौ।। ९ तायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १ प्याय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यामहे ।। यामहे। १० अतायिष-यत, येताम, यन्त। यथाः, येथाम, यध्वम्। ये, २ प्याय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि ।। महि। ३ प्याय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ८०७ वलि (वल्) संवरणे।। यावहै, यामहै।। १ वल्-यते, येते, यन्ते। यसे, येथे, यध्वे ये, यावहे, यामहे। ४ अप्याय्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ वल्ये-त, याताम, रन। थाः, याथाम, ध्वम। य, वहि, महि। याहि ।। ३ वल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अण्यायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। यावहै, यामहै।। ध्वम्। षि, ष्वहि, महि।। ४ अवल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ पिप्य्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यामहि ।। इमहे ।। ५ अवालि, अवलि-षाताम्, षत। ष्ठाः, षाथाम्, ७ प्यायिषी-ष्ट, यास्ताम, रन्। ठा:, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। ___ ड्वम्/दवम्/ ध्वम्। षि, ष्वहि, महि।। ८ प्यायिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ६ ववल्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ९ प्यायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, इमहे ।। यामहे ।। ७ वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, १० अप्यायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वहि, महि।। यावहि, यामहि ।। ८ वलिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। । अर्थान्तरापेक्षया कर्मणि।। ९ वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८०६ तायङ् (ताय) संतानपालनयोः॥ यामहे ।। | १० अवलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ ताय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।। यावहि, यामहि।। गहना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy