SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८०८ वल्लि (वल्लू) संवरणे ।। १ वल्लू - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ वल्ल्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, ग्रामहि ।। ४ अवल्ल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।। ५ अवल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्ढ्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ववल्ल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ वल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । जय, वहि, महि ।। ८ वल्लिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वल्लिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अवल्लिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ८०९ शलि (शल्) चलने च ॥ १ शल् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ शल्ल्यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।। ४ अशल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अशालि, अशलि-षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ शेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ शलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम्। य, वहि, महि ।। ८ शलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International ९ शलिष्-यते, येते, यन्ते। यसे येथे यध्वे । यो, यावहे, यामहे ।। .१० अशलिप्-यत, येताम्, यन्त । यथाः, येथाम्, `यध्वम्। ये, यावहि, यामहि ।। १ २ ३ ८१० मलि (मल) धारणे ।। मल् - यते, येते, यन्ते । यसे, येथे, यश्वे । ये, यावहे, यामहे । मल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । मल्ल्-यताम्, येताम् यन्ताम्, यस्व, येथाम्, ये, यावहि, यामहि ।। ४ अम-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमालि, अमलि-षाताम् 209 ८ ९ ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। षत । ष्ठा:, षाथाम्, ६ मेल-ए, आते, इरे, इषे, आथे, महे ।। ७ मलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि || मलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अमलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only इध्वे, इढ्वे, ए, इवहे, ८११ मल्लि (मल्लू) धारणे ।। १ मल्लू-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे । २ मल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मल्ल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमल्लू - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अमल्लि -", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ ममल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy