________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८०८ वल्लि (वल्लू) संवरणे ।।
१ वल्लू - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।
२ वल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ वल्ल्-यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, ग्रामहि ।।
४ अवल्ल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, ग्रामहि ।।
५ अवल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्ढ्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ ववल्ल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ वल्लिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । जय, वहि, महि ।।
८ वल्लिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वल्लिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे,
यामहे ।।
१० अवल्लिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।।
८०९ शलि (शल्) चलने च ॥
१ शल् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ शल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ शल्ल्यताम्, येताम् यन्ताम्, यस्व येथाम्, ये, यावहि, यामहि ।।
४ अशल्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अशालि,
अशलि-षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ शेल्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ शलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम्। य, वहि, महि ।।
८ शलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
Jain Education International
९ शलिष्-यते, येते, यन्ते। यसे येथे यध्वे । यो, यावहे, यामहे ।।
.१० अशलिप्-यत, येताम्, यन्त । यथाः, येथाम्, `यध्वम्। ये, यावहि, यामहि ।।
१
२
३
८१० मलि (मल) धारणे ।।
मल् - यते, येते, यन्ते । यसे, येथे, यश्वे । ये, यावहे, यामहे । मल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । मल्ल्-यताम्, येताम् यन्ताम्, यस्व, येथाम्, ये, यावहि, यामहि ।।
४ अम-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अमालि, अमलि-षाताम्
209
८
९
ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
षत । ष्ठा:, षाथाम्,
६ मेल-ए, आते, इरे, इषे, आथे,
महे ।।
७ मलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ||
मलिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मलिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।।
१० अमलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
इध्वे, इढ्वे, ए, इवहे,
८११ मल्लि (मल्लू) धारणे ।।
१ मल्लू-यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ।
२ मल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ मल्ल्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अमल्लू - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अमल्लि -", षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।।
६ ममल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।।
www.jainelibrary.org