SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ 210 ७ मल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ मल्लिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । यो यावहे, यामहे ।। ये, १० अमल्लिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ८१२ भलि (भल्) परिभाषणहिंसादानेषु ।। १ भल् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ भल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भल्ल्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभल्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अभालि, अलि-षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ बभल-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ भलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, वम् / ध्वम् । य, वहि, महि ।। ८ भलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भलिप् यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अभलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१३ भल्लि (भल्लू) परिभाषणहिंसादानेषु ।। १ भल्ल्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे । २ भल्ल्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ भल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अभल्लू -यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अभल्लि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ६ बभल्लू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ भल्लिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ भल्लिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ भल्लिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अभल्लिष्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१४ कलि (कल्) शब्दसंख्यानयोः ।। कल्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । १ २ यै, ३ कल्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यावहै, यामहै ।। ४ अकल्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकालि, अकलि-", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चकल्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इहे।। ७ कलिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ कलिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कलिष्-यते, येते, यन्ते। यसे येथे, यध्वे । यो, यावहे, यामहे ।। १० अकलिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८१५ कल्लि (कल्लू) अशब्दे ।। १ कल्लू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कल्ल्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कल्ल्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, या है ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy