SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 211 ४ अकल्ल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अदेव-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ५ अकल्लि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ ५ अदेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ध्वम्। षि, ष्वहि, महि।। ६ चकल्ल्-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, । ६ दिदेव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, इमहे ।। | इमहे ।। ७ कल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। ७ देविषी-ष्ट, यास्ताप, । ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, य, वहि, महि।। वहि, महि।। ८ कल्लिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ देविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ देविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। ___ यामहे ।। १० अकल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अदेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। अर्थान्तरापेक्षया कर्मणि।। ८१८ षेवृङ् (सेव्) सेवने। ८१६ तेवृङ् (तेव्) देवने।। १ सेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ तेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | २ सेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ तेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | ३ सेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ तेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, ___यावहै, यामहै।। यावहै, यामहै।। ४ असेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अतेव-यत, येताम, यन्त, यथाः, येथाम. ये. यावहि. यामहि।। यामहि।। ५ असेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ ५ अतेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, ष्महि ।। ६ सिषेव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ तितेव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे ।। ७ सेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ तेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ सेविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ तेविता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ तेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। | १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अतेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि।। यावहि, यामहि ।। ८१९ सेवृङ् (सेव्) सेवने।। ८१७ देवृङ् (देव्) देवने। | १ सेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ देव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | । | २ सेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ देव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | | ३ सेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ देव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ( यावहि, यामहि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy