SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 212 धातुरत्नाकर पञ्चम भाग ४ असेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अखेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहि, यामहि यामहि।। ५ असेवि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। | ५ अखेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ सिसेक्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ६ चिखेव-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे ।। ७ सेविषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ७ खेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ सेविसा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ८ खेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ सेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ खेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, थावहे, यामहे ।। यामहे ।। १० असेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अखेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२० केवृङ् (केव्) सेवने।। ८२२ गेवृङ् (गेव्) सेवने। १ केव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ गेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ केव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ गेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ केव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ गेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ( यावहि, यामहि।। ४ अकेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अगेव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि यावहि, यामहि ५ अकेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ५ अगेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि।। ध्वम्। षि, ष्वहि, महि।। ६ चिकेव-ए, आते, इरे, इषे, आथे, इध्वे, इढवे, ए, इवहे, ६ जिगेव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए. इवहे, इमहे ।। इमहे ।। ७ केविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ गेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ केविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ गेविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ केविष-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ गेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अकेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अगेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२१ खेवृङ् (खेव्) सेवने।। ८२३ ग्लेवृङ् (ग्लेव्) सेवने। १ खेव-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ ग्लेव-यते. येते. यन्ते। यसे. येथे यध्वे। ये. यावहे. २ खेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । यसले महि। | २ ग्लेव्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ खेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy