SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३ ग्लेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अग्लेव्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अग्लेवि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ जिग्लेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ ग्लेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ।। ८ ग्लेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ग्लेविष्-यते, येते, यन्ते । यसे येथे, यध्वे । यो, यावहे, यामहे || १० अग्लेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ८२४ पेवृङ् (पेव्) सेवने ॥ १ पेव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पेव्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेव्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अपेवि - " षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/ दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिपेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ पेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य वहि, महि ।। ८ पेविता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ पेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, यावहे, यामहे ।। १० अपेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८२५ प्लेवृङ् (प्लेव्) सेवने । १ प्लेव्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । Jain Education International २ प्लेव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्लेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अप्लेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अप्लेवि - ", षाताम् षष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ पिप्लेव्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ प्लेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। प्लेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। प्लेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । यो, या वहे, यामहे ।। १० अप्लेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ८२६ मेवृङ् (मेव्) सेवने ॥ ८ ९ 213 १ २ ३ मेव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । मेव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । मेव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमेव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अमेवि - ", षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ क्रुमेव्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ मेविषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य वहि, महि ।। ८ मेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। मेविष्-यते, येते, यन्ते । यसे येथे यध्वे । यो, यावहे, यामहे ।। ९ १० अमेविष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy