SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ 214 धातुरत्नाकर पञ्चम भाग ८२७ म्लेवृङ् (म्लेव्) सेवने॥ १० अरेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ प्लेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यावहि, यामहि।। यामहे। ८२९ पवि (पव्) गतौ॥ २ प्लेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ पव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ पव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ प्लेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अम्लेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । ४ अपव्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अम्लेवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्।। ५ अपावि, अपवि-'", षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। पि, ष्वहि, ष्महि ।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।। ६ कुम्लेव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ पेव-ए, आते, इरे, इथे, आथे, इध्वे, इढवे, ए. इवहे, इमहे ।। इमहे ।। ७ म्लेविषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। ७ पविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्, य, य, वहि, महि॥ वहि, महि॥ ८ म्लेविता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। पविता-".रौ. रः। से. साथे. ध्वे। हे. स्वहे. स्महे ।। ९ ग्लेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ९ पविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यामहे ।। यामहे ।। १० अम्लेविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ८२८ रेवृङ् (रेव्) गतौ॥ ८३० काशृङ् (काश्) दीप्तौ।। १ रेव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ काश-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ रेव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहे। ३ रेव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ काश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अरेव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ काश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अरेवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ४ अकाश्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ रिरेव-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ५ अकाशि-'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ७ रेविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, ६ चकाश्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ८ रेविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ काशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ९ रेविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ___ वहि, महि।। यामहे ।। ८ काशिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। इमहे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy