________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
215 ९ काशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | ८ भाषिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।।
| ९ भाषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, १० अकाशिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि ।।
१० अभाषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, __ अर्थान्तरापेक्षया कर्मणि।।
यावहि, यामहि।। ८३१ केशि (क्लेश्) विबाधने।।
८३३ ईषि (ईष्) गतिहिंसादर्शनेषु।। ईष ५०५ १ केश्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
वद्रूपाणि।। २ केश्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
८३५ गेषङ् (गेष्) अन्विच्छायाम्॥ महि। ३ केश्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै १ गेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये. यावहे. यामहे।
२ गेष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। यावहै, यामहै।। ४ अकेश्-यत, येताम्, यन्त, यथाः, येथाम, ये. यावहि. | ३ गेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।।
यावहै, यामहै।। ५ अकेशि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, |
म पि | ४ अगेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ प्वहि, महि।।
यावहि, यामहि।। ६ चिकेश्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । ५ अगेषि-'", षाताम्, षत, ष्ठाः, पाथाम्, ड्व म्/ध्वम्, षि, ७ केशिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य,
___ष्वहि, महि।। वहि, महि ।।
६ जिगेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ केशिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे. स्महे ।। ७ गेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ९ वैशिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे,
महि।। यामहे ।।
८ गेषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अकेशिष्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम। ये ९ गेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, यावहि, यामहि।।
यामहे ।।
१० अगेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८३२ भाषि (भाष) च व्यक्तायां वाचि।।
यावहि, यामहि।। १ भाप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।
८३५ येषङ् (येष्) प्रयत्ने।। २ भाष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।
१ येष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ भाष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम। यै . २ येष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।।
३ येष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अभाप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
यावहै, यामहै।। यामहि ।।
४ अयेष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अभाषि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि,
यावहि, यामहि ।।
५ अयेषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, प्वहि, महि।।
___ष्वहि, महि।। ६ बभाष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।
| ६ यियेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ भाषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, |
| ७ येषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।।
महि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org