SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 216 धातुरत्नाकर पञ्चम भाग ८ येषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ९ नेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ९ येषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | यामहे।।। यामह।। १० अनेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अयेपिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्! ये, यावहि, यामहि।। यावहि, यामहि।। ८३८ एपृङ् (एए) गतौ॥ अर्थान्तरापेक्षया कर्मणि।। १ एष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८३६ जेषङ् (जेष्) गतौ॥ | २ एष्ये-त, याताम, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। १ जेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ एष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ जेष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। यावहै, यामहै।। ३ जेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ ऐष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। (ये, यावहि, यामहि ।। यामहि।। ४ अजेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ५ ऐषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ड्वम्/ध्वम्, षि, यामहि।। वहि, महि।। ५ अजेपि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ६ एषा-ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ०।। वहि, महि।। ७ एषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम। य, वहि. ६ जिजेष्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | महि।।। ७ जेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ एपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। महि ।। | ९ एषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ जेषिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। यामहे ।। ९ जेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, | १० ऐषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामह।। यावहि, यामहि।। १० अजेषिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८३९ हेषङ् (हेष्) गतौ॥ यावहि, यामहि ।। १ हृष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ८३७ णेघृङ् (नेष्) गतौ॥ २ हृष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ नेष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ३ हेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ नेष्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ नेष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अहेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। ( ये, यावहि, यामहि।। यामहि।। ४ अनेष्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अहेषि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, ष्महि ।। ५ अनेपि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, षि, | ६ जिहेष्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। प्वहि, महि।। ७ हेषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ निनेप-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । __महि।। ७ नेषिषी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ८ हृषिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ हेषिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। यो, यावहे, ८ नेषिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy