SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ 204 ७८८ क्षमौषि (क्षम्) सहने ।। १ क्षम्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क्षम्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षम्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अक्षम्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ', षाताम् षत, ष्ठः, षाथाम्, ड्वम्/ध्वम्, षि, हि ष्महि ।। (ध्वम्, अक्षं-सि, स्वहि, स्महि ।। ५ अक्ष - अक्ष, अक्षं- साताम्, सत, स्था:, साथाम्, अक्ष-न्ध्वम्, ६ चाक्ष- मे, माते, मिषे, चक्षंसे, चक्ष-माथे, मिध्वे, मे, मिवहे, मिमहे ।। ७ क्षत्रुषी (क्षंसी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ क्षत्रुता (क्षन्ता ) - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षत्रुष् (संस्) - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षत्रुष् (अक्षंस्) - यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७८९ कमूङ् (कम्) कान्तौ ॥ १ काम् (कम्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ काम्ये (कम्ये) - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ काम् (कम्) - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । ये, यावहै, यामहै ।। ४ अकाम् (अकम्) - यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अकाक्रु, अकामयिषाताम् षत । ष्ठा:, षाथाम्, इवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अकाक्रु, अकाक्रु, अकक्रु-षातम्, षत, ष्ठाः, षाथाम्, इदवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ कामयाञ्चक्रे, इ० ।। म्बभूवे इ० ।। माहे, इ० ।। चकम्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कामयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, य, वहि, महि ॥ द्वम् / ध्वम् । Jain Education International धातुरत्नाकर पञ्चम भाग काक्रुषी ( कक्रुषी) ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ध्वम्, य, वहि, महि ।. ८ कामयिता ( काक्रुता, कक्रुता) -", रौ, रः । से, साथ, ध्वे । हे, स्वहे, स्महे ॥ ९ कानुयिष् ( काक्रुष्, कक्रुष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकानुयिष् (अकाक्रुष्, अकक्रुष्) -यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७९० अयि (अय्) गतौ ।। अय् - यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । अय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ आय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ आयि १ २ ३ ', षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अया - ञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ॥ अयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ अयिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। अयिष्यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ।। ९ १० आयिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ६ ७ ७९१ वयि (वय्) गतौ ॥ वय्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । वय्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । वय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अवय्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवायि, अवयि -षाताम् १ २ ३ षत । ष्ठा:, षाथाम्, इवम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ ववय्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy