SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 203 सामाहा ७८४ जुभुङ् (जृम्भ) गात्रविनामे।। ७८६ डुलभिंष् (लभ्) प्राप्तौ।। १ जृम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ लभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ लभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ जृम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ लभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, - महि। यावहै, यामहै।। ३ जृम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ४ अलभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अजृम्भ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, | ५ अलाभि, अलम्भि अल-प्साताम्, प्सत, ब्धाः, प्साथाम्, यामहि।। ब्ध्वम्, ब्द्ध्व म्, प्सि, स्वहि, स्महि ।। ५ अजृम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, | ६ लेभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ लप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ६ जजृम्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । महि।। ७ जृम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ लब्धा-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ लप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ जृम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे।। ९ जृम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १० अलप्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अजृम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७८७ भाऊ (भाम्) क्रोधे।। यावहि, यामहि।। ७८५ रभिं (रभ्) राभस्ये।। १ भाम्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । १ रभ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | | २ भाम्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। २ रभ्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। ३ रभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । | ३ भाम्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अरभ-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि. | ४ अभाम्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अरभि, अर-प्साताम्, प्सत, ब्धाः, प्साथाम, ध्वम. | ५ अभाऊ -", षाताम्, षत, ष्ठाः, पाथाम्, ड्ढवम्/ध्वम्, ब्द्ध्व म्, प्सि, स्वहि, प्स्महि।। षि, ष्वहि, महि।। ६ रेभ्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ बभाम्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ रप्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | ७ भाक्रुषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। ८ रब्धा-'", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। भाता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ रप्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ भाष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अरप्स् -यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अभाक्रुष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। माहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy