SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 202 ३ स्तम्भ-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अस्तम्भ-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्तम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तस्तम्भ - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। (ध्वम्, य, वहि, महि ॥ ७ स्तम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठा, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ स्तम्भिता- " रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तम्भिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्तम्भिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७८० स्कभुङ् (स्कम्भ) स्तम्भे ।। १ स्कम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्कम्भ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । यै, ३ स्कम्भ - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अस्कम्भ-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अस्कम्भि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चस्कम्भ - ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्कम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ स्कम्भिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्कम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्कम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग ७८१ ष्टुभूङ् (स्तुभ्) स्तम्भे ।। १ स्तुभ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्तुभ्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्तुभ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम्। यै, यावहै, यामहै ।। ४ अस्तुभ्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्तोभि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। तुष्टुभ् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्तोभिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ स्तोभिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ स्तोभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ये, १० अस्तोभिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ७८२ जभुङ् (जम्भ) मैथुने || १ जम्भू-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जम्भये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जम्मू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ६ ७ ४ अजम्भ्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अजम्भि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ जजम्भू - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ जम्भिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ जम्भिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। जम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। ९ ये, १० अजम्भिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy