SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 201 ५ अरेभि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि. | ४ अरम्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, वहि, महि।। यामहि।। ६ रिरेभ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अरम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, ७ रेभिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | षि, ष्वहि, महि।। महि।। ६ ररम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे ।। ८ रेभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ रम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ रेभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ रम्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अरेभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ रम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ७७६ अभुङ् (अम्भ) शब्दे॥ १० अरम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ अम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७७८ लभुङ् (लम्भ) शब्द।। २ अभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | १ लम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, महि। यामहे। ३ अम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ लम्भ्ये-त, याताम्, रन्। थाः, याथाम्, र्ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ आम्भ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ लम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि॥ यावहै, यामहै।। ५ आम्भि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ४ अलम्भ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, महि।। यामहि।। ६ आनम्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ५ अलम्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ अम्भिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, षि, ष्वहि, महि।। वहि, महि।। ६ ललम्भ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ अम्भिता-". रौ, र: । से, साथे. ध्वे। हे. स्वहे. स्महे ।। | ७ लम्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ९ अम्भिष-यते, येते. यन्ते। यसे. येथे. यध्वे। ये. यावहे. | वहि, महि।। यामहे ।। ८ लम्भिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० आम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ लम्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ७७७ रभुङ् (रम्भ) शब्दे।। १० अलम्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ रम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ रम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, - ७७९ ष्टभुङ् (स्तम्भ) स्तम्भे।। महि। १ स्तम्भ-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ रम्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ स्तम्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy