SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 200 धातुरत्नाकर पञ्चम भाग ७ वीभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अवल्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, वहि, महि।। | षि, ष्वहि, महि।।। ८ वीभिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ ववल्म-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ वीभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७ वल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। वहि, महि।। १० अवीभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ वल्भिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ वल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७२ शल्भि (शल्भ) कत्थने॥ यामहे ।। १० अवल्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ शल्भ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | यावहि, यामहि।। यामहे। २ शल्भ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ७७४ गल्भि (गल्म्) धाष्टयें।। महि। १ गल्भ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३ शल्भ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहे। यावहै, यामहै।। २ गलभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४ अशल्भ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, । महि। यामहि।। ३ गल्भ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अशल्भि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, | यावहै, यामहै।। षि, ष्वहि, ष्महि ।। | ४ अगल्म्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शशल्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। । यामहि ।। ७ शल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ५ अगल्भि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, __वहि, महि।। षि, ष्वहि, महि॥ ८ शल्भिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ जगल्भ-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ९ शल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ गल्भिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यामहे ।। | बहि, महि।। १० अशल्मिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये | ८ गल्भिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ गल्भिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७३ वल्भि (वल्म्) भोजने। यामहे ।। १० अगल्भिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ वल्म-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे। ७७५ रेभृङ् (रेभ्) शब्दे।। २ वलभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ रेभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ वल्भ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ रेभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ रेभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अवल्म्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै। यामहि।। ४ अरेभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy