SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 199 ९ कबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ क्षीबिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ क्षीबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अक्षीबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ७६८ क्लीबृङ् (क्लीब्) आधाष्टये।। यावहि, यामहि।। १ लीब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ७७० शीभृङ् (शीभ) कत्यने।। यामहे। १ शीभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ कीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ शीभ्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ कोब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, महि। ___यावहै, यामहै।। ३ शीभ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अकीब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहै, यामहै। यावहि, यामहि ४ अशीभ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अकीबि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्. यामहि।। __षि, ष्वहि, महि।। ५ अशीभि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ चक्कीब्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ___षि, ष्वहि, महि।। ७ कीबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ शिशीभ-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। ७ शीभिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ कबिता-".रौ.रः। से. साथे. ध्वे। हे. स्वहे. स्महे।। वहि, महि।। ९ कीबिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ शीभिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ शीभिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अक्कीबिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अशीभिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६९ क्षीबृङ् (क्षीब्) मदे।। १ क्षीब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७७१ वीभृङ् (वीभ) कत्यने॥ २ क्षीब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, १ वीभ्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ वीभ्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, ३ क्षीब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ वीभ्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अक्षीब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अवीभ्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अक्षीबि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, यामहि ।। षि, ष्वहि, महि।। ५ अवीभि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ चिक्षीब-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। । षि, ष्वहि, महि।। ७ क्षीबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ विवीभू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy