SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 198 धातुरत्नाकर पञ्चम भाग । केचित्तु गर्दाभिन्नेऽर्थे त्यादयो न भवन्ति, | ९ रम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, किन्तुण्यनान्तात्त्यादयो भवन्तीति वदन्ति, तन्मते गोप्यते यामहे॥ इत्यादीनि रूपाणि।। १० अरम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६४ अबुङ् (अम्ब्) शब्द।। १ अम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७६६ लबुङ् (लम्ब्) अवस्रंसने च।। यामहे। | १ लम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ अम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहे। महि। २ लम्ब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ अम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । महि। यावहै, यामहै।। ३ लम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ आम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अलम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ आम्बि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | यामहि।। षि, ष्वहि, महि।। ५ अलम्बि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ६ आनम्ब-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, महि।। ७ अम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ६ ललम्ब्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि ।। ७ लम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ अम्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ अम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ लम्बिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ लम्बिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० आम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। १० अलम्बिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। ७६५ रबुङ् (रम्ब्) शब्दे॥ १ रम्ब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ७६७ कबृङ् (कब्) वर्णे॥ २ रव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | १ कब्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ रम्ब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ कब्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । यावहै, यामहै।। | ३ कब्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अरम्ब्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अकब्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ५ अरम्बि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, यावहि, यामहि षि, ष्वहि, महि।। ५ अकाबि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ६ ररम्ब-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। षि, ध्वहि, ष्महि।। ७ रम्बिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ६ चिकब्-ए, आते, इरे, इषे, आथे, इध्वे, ए. इवहे, इमहे।। वहि, महि॥ ७ कबिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ८ रम्बिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। महि।। ८ कबिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy