SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ४ अस्कुन्द-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अस्कुन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चुस्कुन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ स्कुन्दिषी - ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य ८ स्कुन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्कुन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अस्कन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ७४१ एधि (ए) वृद्धौ ॥ १ एध्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ एध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ एध्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ ऐघ्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ ऐधि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ एधाञ्चक्रे, इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ एधिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ एधिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ एधिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० ऐधिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। अर्थान्तरापेक्षया कर्मणि ।। ७४२ स्पर्धि (स्पर्स्) संघर्षे ।। १ स्पर्धा - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ स्पर्धे- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ स्पर्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। Jain Education International ४ अस्पर्ष्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अस्पर्धि ' ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, वहि ष्महि ।। पस्पर्धी - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। स्पर्धिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ।। य स्पर्धिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। स्पर्धिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे ५ ६ ७ ८ ९ ये, १० अस्पर्धिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । ७४३ गाधृङ् (गाघ्) प्रतिष्ठालिप्साग्रन्थेषु ।। गाघ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गाध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।। ३ गाघ्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अगाध्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अगाधि- ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। जगाधू - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गाधिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ गाधिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ६ ७ 191 १० अगाधिष्-यत, येताम्, यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ ७४४ बाधृङ् (बाध्) रोटने || बाध् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । बाध्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।। ३ बाध् यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है। 11 For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy