________________
192
धातुरत्नाकर पञ्चम भाग
४ अबाध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अबध्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।।
यामहि।। ५ अबाधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, | ५ अबेधि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, प्वहि, महि।।
ष्वहि, ष्महि ।। ६ बबाध्-ए, आते, इरे, इषे, आथे. इध्वे, ए, इवहे, इमहे।। | ६ बेबध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ बाधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, | ७ बधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।।
महि।। ८ बाधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। |८ बधिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ बाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ बधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे
१० अबधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अबाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यावहि, यामहि। यावहि, यामहि।
वैरूप्ये७४५ दधि (दध्) धारणे।।
| १ बीभत्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १ दध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यामहे। २ दध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य. वहि. - २ बीभत्स्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. महि।।
महि।। ३ दध्-यताम्, येताम, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | ३ बीभत्स्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
यावहै, यामहै।। ४ अदध्-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, | ४ अबीभत्स्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि. यामहि।।
यावहि, यामहि ।। ५ अदाधि, अदधि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, |
| ५ अबीभत्सि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।।
षि, ष्वहि, महि।। ६ देदध्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।।
| ६ बीभत्स्- ञ्चक्रे,इ० ।। म्बभूवे, इ० ।। माहे, इ० ।। ७ दधिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम. ध्वम। य, वहि. | ७ बीभत्सिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।।
वहि, महि। ८ दधिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ बोभत्सिता-", रो, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ दधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे | ९ बीभत्सिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अदधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
यामहे यावहि, यामहि।
१० अबीभत्सिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्।
ये, यावहि, यामहि। ७४६ बधि (बध्) बन्धने॥
७४७ नाधृङ् (नाध्) नाथूड्वत्।। १ बध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ बध्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | १ नाध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि ।।
२ नाध्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ बध्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
महि।। यावहै, यामहै।।
३ नाध्-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
यावहै, यामहै।। ( यावहि. यामहि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org