SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 193 ४ अनाध्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ३ पन्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहि, यामहि यावहै, यामहै।। ( यावहि, यामहि ।। ५ अनाधि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, । ४ अपन्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ___ष्वहि, महि।। (इमहे ।। यावहि, यामहि ६ ननाधू-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अपानि,अपनि-षाताम्, षत, ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ७ नाधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, | षि, ष्वहि, महि।। महि।। | ६ पेन्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ८ नाधिता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। । ७ पनिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ९ नाधिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | महि।। यामहे ८ पनिता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अनाधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ पनिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यावहि, यामहि। १० अपनिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ७४८ पनि (पन्) स्तुतौ।। आयप्रत्यये ७४९ मानि (मान्) पूजायाम्।। १ पनाय्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मान्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ पनाय्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, मान्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि।। ३ मान्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ पनाय्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __यावहै, यामहै।। (ये, यावहि, यामहि ।। यावहै, यामहै।। ४ अमान्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अपनाय्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि।। यावहि, यामहि।। ५ अमानि, अमनि-षाताम्, षत। ष्ठाः, षाथाम्, ५ अपनायि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।। (षि, ष्वहि, ध्वम्। षि, ष्वहि, महि।। (इमहे ।। महि)।। ६ पनाया-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे, इ० ।। अमानि, अमानि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्, ७ पनायिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, | महि।। य, वहि, महि।। ६ मानया-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे इ० ।। ८ पनायिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे।। ७ मानयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। ९ पनायिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, य, वहि, महि।। (य, वहि, महि।। यामहे मानिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ध्वम्, १० अपनायिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ मानयिता (मानिता)-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि। ९ मानयिष् (मानिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, आयप्रत्ययाभावे यावहे, यामहे १ पन्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १० अमानयिष् (अमानिष्)-यत, येताम्, यन्त। यथाः, येथाम्, २ पन्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यध्वम्। ये, यावहि, यामहि । महि।। ।। पूजायां ण्यन्तस्य कर्मणि प्रयोगः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy