SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ . 194 धातुरत्नाकर पञ्चम भाग विचारे सनि ७५१ ष्टिपृङ् (स्तिए) क्षरणे।। १ मीमांस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ स्तिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। मीमांस्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, | २ स्तिप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। महि। ३ मीमांस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ स्तिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अमीमांस्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अस्तिप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अमीमांसि-'", षाताम्, षत, ठाः, षाथाम्, ड्व म्/ध्वम्, | ५ अस्तेपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, पि, ष्वहि, महि।। षि, ष्वहि, महि।। ६ मीमांसा-ञ्चक्रे इ० ।। म्बभूवे इ० ।। माहे इ०।। तष्टिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मीमांसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ७ स्तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि।। | वहि, महि।। ८ मीमांसिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।। | ८ स्तेपिस्ता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ मीमांसिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ९ स्तेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे।। १० अमीमांसिप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्।। १० अस्तेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ये, यावहि, यामहि। यावहि, यामहि।। ७५० तिपृङ् (तिप्) क्षरणे।। ___७५२ ष्टेपृङ् (स्तेप्) क्षरणे।। १ तिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। १ स्तेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ तिप्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। २ स्तेप्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. ३ तिप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। ३ स्तेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अतिप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अस्तेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अतेपि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। प्वहि, प्महि।। | ५ अस्तेपि -'", षाताम्, षत, ष्ठाः, षाथाम, इढवम्/ध्वम्, ६ तितिप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, । य वहि । ६ तिष्टेप-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ स्तेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ तेपिता-'", री, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। १ तेपिष्-यते, येते. यन्ते। यसे, येथे, यध्वे। ये, यावहे. | ८ स्तेपिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ स्तेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अतेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे ।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy