________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
१० अस्तेपिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।।
७५३ तेपृङ् (तेप्) कम्पने च ।।
१ तेप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तेप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अतेप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अतेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६ तितेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। '७ तेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ तेपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ तेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अतेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
७५४ टुवेपृङ् (वेप्) चलने ||
१ वेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।।
४ अवेप्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अवेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि पाहि ।।
६ विवेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ वेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे,
यामहे ।।
१० अत्रेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।।
Jain Education International
१
२
३
५
४ अकेप्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।।
अकेपि - "
, षाताम् षत ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६
७
८
९
195
७५५ केपृङ् (केप्) चलने ।।
केप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।
केप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । केप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
केपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। केपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अकेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१
२
३
चिकेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। केपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि,
महि ।।
७५६ गेपृङ् (गेप्) चलने ।।
गेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।।
४ अगेप्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।।
५
अगेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
७
६ जिगेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
९
८ गेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥
१० अगेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org