SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) १० अस्तेपिष्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७५३ तेपृङ् (तेप्) कम्पने च ।। १ तेप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ तेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तेप्यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अतेप्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अतेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ तितेप्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। '७ तेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ तेपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ तेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अतेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ७५४ टुवेपृङ् (वेप्) चलने || १ वेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ वेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ वेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। ४ अवेप्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अवेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि पाहि ।। ६ विवेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ वेपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ वेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ वेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अत्रेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। Jain Education International १ २ ३ ५ ४ अकेप्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। अकेपि - " , षाताम् षत ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ७ ८ ९ 195 ७५५ केपृङ् (केप्) चलने ।। केप्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । केप्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । केप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। केपिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। केपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अकेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ ३ चिकेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। केपिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ७५६ गेपृङ् (गेप्) चलने ।। गेप्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । गेप्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गेप्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै यावहै, यामहै ।। ४ अगेप्-यत, येताम्, यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अगेपि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ जिगेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। गेपिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ९ ८ गेपिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। गेपिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ॥ १० अगेपिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy