SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 196 धातुरत्नाकर पञ्चम भाग ७५७ कपुङ् (कम्प्) चलने।। १० अग्लेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ कम्प्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ७५९ मेपृङ् (मेप्) गतौ।। २ कम्प्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, R| १ मेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। महि। २ मेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ कम्प्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ मेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अकम्प्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। यामहि।। ५ अकम्पि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | ५ अमेपि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ___ष्वहि, महि।। ६ चकम्प-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | ६ क्रुमेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कम्पिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ मेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, वहि, महि।। __ महि।। ८ कम्पिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। | ८ मेपिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ कम्पिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ मेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अकम्पिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ७५८ ग्लेपृङ् (ग्लेप्) दैन्ये च।। ७६० रेपृङ् (रेप्) गतौ।। १ ग्लेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | १ रेप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। २ रेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ ग्लेप्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | ३ रेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। ___ यावहै, यामहै।। ३ ग्लेप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ४ अरेप्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अग्लेप्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ अरेपि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि, यामहि।। ष्वहि, महि।। ५ अग्लेपि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, । ६ रिरेप्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। षि, ष्वहि, महि।। ७ रेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, ६ जिग्लेप्-ए, आते, इरे, इथे, आथे, इध्वे, ए. इवहे, इमहे ।। महि।। ७ ग्लेपिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | 2 रेपिता-".रौ. रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। वहि, महि।। ९ रेपिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ग्लेपिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। ९ ग्लेपिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अरेपिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे ।। यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy