SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) 125 ९ अर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, - ९ शर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० आर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । १० अशर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७७ भर्व (भ) हिंसायाम्। ४७९ पूर्वं (मू) बन्धने। १ भक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । मह। | १ मू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ भव्य-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। | २ मूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । ३ भव-यताम्, यताम्, यन्ताम्, यस्व। यथाम्, यध्वम्। य, ३ मर्व-यताम, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अभ-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अमू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अभर्वि-'', षाताम्, पत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ५ अमूर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्। ध्वम्। पि, ष्वहि, महि।। ध्वम्। षि, ष्वहि, महि।। ६ बभ-ए. आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ६ मुमूर्व-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। इमहे ।। ७ भर्विषी-प्ट, यास्ताम, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, ७ मूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८. भर्विता-'", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ मूर्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ भर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मर्विष-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अभर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अमूर्विष्-यन, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७८ शर्व (श) हिंसायाम्।। ४८० मव (म) बन्धने। १ श-यते, यते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ मव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ शर्व्य-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । २ मव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ श-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ मव्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अशक्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ अमव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। यामहि।। ५ अशर्वि-', याताम्, पत। ष्ठाः, पाथाम, ड्ढ्वम्/ढ्वम्। ५ अमावि, अमवि-षाताम्, षत। ष्ठाः, षाथाम्, ध्वम्। षि, ष्वहि, महि।। ड्व म्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।।। ६ शश-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ६ मेव-ए आते. इरे. इषे आथे. इध्वे. इढवे. ए. इवह. इमहे ।। इमहे ।। ७ शर्विपी-प्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ७ मविषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम् वहि, महि ।। ,य, वहि, महि।। ८ शर्विता-".रो. रः। से, साथे. ध्व। हे. स्वहे. स्महे ।। | ८ मविता-", रो. रः। से, सार्थ, ध्वे। हे स्वहे. ग्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy