SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ 124 ९ थूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे || १० अथूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, ग्रामहि ।! ४७३ दुर्वै (दूर्वे) हिंसायाम् ॥ १ दुर्व् यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ दूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, यहि, महि । ३ दुर्व् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अदूर्व्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अदूर्वि - ", पाताम्, षत। ष्ठाः षाथाम् ड्वम्/दवम् / ध्वम् । पि, प्वहि ष्महि ।। ६ दुदूर्व्-ए आते, इरे, इषे, आथे, इध्वे, इदवे, ए इवहे, इमहे ।। ७ दूर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम्। दवम्, य, वहि, महि ॥ ८ दूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ दूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । याव यामहे ।। १० अदूर्विष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।। ४७४ धुर्वे (धूर्व्) हिंसायाम्। १ धूर्व् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ धूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ धूर्व् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अधूर्व्-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। ५ अधूर्वि - ", षाताम् षत। ष्ठाः षाथाम् ड्वम् / ढ्वम् / ध्वम् । ष्वहि ष्महि ।। ६ दुधूर्व - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ धूर्विषीष्ट यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ धूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International धातुरत्नाकर पञ्चम भाग ९ धूर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अधूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४७५ जुर्वै (जूर्व्) हिंसायाम्॥ १ २ ३ जूर्व्-यताम्, येताम्, यन्ताम्, यस्व, येथाम्, यध्वम् ।। ४ अजूर्व्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अजूर्वि ", षाताम् षत । ष्ठाः, षाथाम् इदवम् / दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जुजूर्व - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इहे।। जूर्व-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । जूर्व्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि, || ७ जूर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ ९ जूर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। जूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजूर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि ।। ४७६ अर्व (अर्व्) हिंसायाम् ।। १ २ ३ ४ ५ अर्व्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अर्व्-यताम्, येताम् यन्ताम्, यस्व, येथाम्, यध्वम् ।। आर्व्-यत, येताम्, यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। आर्वि", षाताम् षत। ष्ठाः, षाथाम् ड्वम् / दवम् / " ध्वम् । षि, ष्वहि ष्महि ।। ६ आनर्व्-ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, महे ।। ७ अर्विषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । दवम्, य, वहि, महि ।। ८ अर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy