SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 123 ९ तीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ ऊर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावह, यामह।। यामहे ।। १० अतीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अऊर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।। यावहि, यामहि ।। ४६९ नीव (नीव) स्थौल्ये।। ४७१ तुर्वै (तू) हिंसायाम्।। १ नीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ तू-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे । २ नीव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम। य, वहि. २ तूर्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, महि। महि। | ३ तू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ३ नीव-यताम्, येताम्, चन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अतू-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अनीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, चावहि, यामहि ।। यामहि ।। ५ अतूर्वि-", षाताम, षत। ष्ठाः, षाथाम्, डवम् वम्/ ५ अनीवि-'", पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। ध्वम्। षि, प्वहि, महि।। ६ तुतू-ए, आते, ३रे, इषे, आथे, इध्वे, इढवे, ए, इवहे, ६ निनीव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, इमहे ।। इमहे।। ७ तूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। ढ्वम्, ७ नीविषी-ष्ट, यास्ताम, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, य, वहि, महि। वहि, महि।। ८ तूर्विता-", रौ, रः। मे, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ नीविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ९ तूर्विष्-यते, येते, यन्ते। यस, येथे, यध्वे। ये, यावहे, ९ नीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे ।। यामहे ।। १० अतूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अनीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४७२ थुः (थू) हिंसायाम्।। ४७० उर्वै (ऊ) हिंसायाम्।। | १ थूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १ ऊर्ध्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । २ थूधै-त, याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। २ ऊव्ये-त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि. महि।। ३ थूव्-यताम्, येताम, यन्ताम्, यस्त। येथाप्, यध्वम्। यै, ३ ऊ-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। यावहै, यामहै।। ४ अथू-यत, येताम्, यन्ट, पथाः, येथाम, ये, यावहि, ४ औ-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये यामहि।। यावहि, यामहि ।। ५ अथूर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्। ५ और्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ___ध्वम्। षि, ष्वहि, 'पहि।। ध्वम्। पि, ष्वहि, महि।। ६ तुथूर्व-ए. आते, इरे, हो, आथे, इध्ये, इट्वे, ए. इवहे, ६ ऊर्वा-चक्रे, इ० ।। म्बभूवे इ० ।। माहे इ० ।। इमहे।। ७ ऊर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढवम/ध्वम। य. ७ थूर्विषी-ष्ट, यास्त , रन्। ष्ठाः, यास्थान, ध्वम्। ढवम, वहि, महि।। य, वहि, महि।। ८ ऊर्विता-'', रौ, रः । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ थूर्विता-'", रौ, रः। से, साथे, ध्वे। ले, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy