________________
122
धातुरत्नाकर पञ्चम भाग ४६५ जीव (जीव्) प्राणधारणे॥ । १० अपीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ जीव-यते, येते. यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे।। यावहि, यामहि ।। २ जीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
४६७ मीव (मीव्) स्थौल्ये॥ महि।
| १ मीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ जीव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
२ मीव्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।।
महि। ४ अजीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
३ मीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।।
यावहै, यामहै।। ५ अजीवि-'", षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/
| ४ अमीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।।
यामहि।। ६ जिजीव-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे,
५ अमीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/ढ्वम्/ इमहे ।।
| ध्वम्। षि, ष्वहि, ष्महि।। ७ जीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य,
६ क्रुमीव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, वहि, महि।।
इमहे ।। ८ जीविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
७ मीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ जीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, |
. वहि, महि।। यामहे ।।
८ मीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये,
९ मीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।।
यामहे ।। ४६६ पीव (पीव्) स्थौल्ये॥ | १० अमीविष्-यत, येताम्प, यन्त। यथाः, येथाम्, यध्वम्। ये, १ पीव-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे।
यावहि, यामहि ।। २ पीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
४६८ तीव (तीव्) स्थौल्ये॥ महि।
१ तीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ।
२ तीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।।
महि। ४ अपीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि,
.३ तीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।।
यावहै, यामहै।। ५ अपीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/
४ अतीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, ष्महि ।।
यामहि।। ६ पिपीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे,
५ अतीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। इमहे ।।
__ध्वम्। षि, ष्वहि, महि।। ७ पीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य,
६ तितीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, वहि, महि।।
इमहे।। ८ पीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
७ तीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ पीविप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
वहि, महि।। यामहे ।।
| ८ तीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org