SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 122 धातुरत्नाकर पञ्चम भाग ४६५ जीव (जीव्) प्राणधारणे॥ । १० अपीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ जीव-यते, येते. यन्ते। यसे, येथे. यध्वे। ये. यावहे. यामहे।। यावहि, यामहि ।। २ जीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६७ मीव (मीव्) स्थौल्ये॥ महि। | १ मीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ जीव-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मीव्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अजीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ३ मीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अजीवि-'", षाताम्, पत। ष्ठाः, षाथाम्, ड्ढ्वम्/ढ्वम्/ | ४ अमीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, महि।। यामहि।। ६ जिजीव-ए, आते, इरे, इषे, आथे, इढ्वे, इध्वे, ए, इवहे, ५ अमीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/ढ्वम्/ इमहे ।। | ध्वम्। षि, ष्वहि, ष्महि।। ७ जीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ६ क्रुमीव्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ जीविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ मीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ जीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | . वहि, महि।। यामहे ।। ८ मीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अजीविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ९ मीविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४६६ पीव (पीव्) स्थौल्ये॥ | १० अमीविष्-यत, येताम्प, यन्त। यथाः, येथाम्, यध्वम्। ये, १ पीव-यते, येते, यन्ते। यसे, येथे. यध्वे। ये, यावहे, यामहे। यावहि, यामहि ।। २ पीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६८ तीव (तीव्) स्थौल्ये॥ महि। १ तीव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । २ तीव्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अपीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, .३ तीव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यामहि।। यावहै, यामहै।। ५ अपीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्/ ४ अतीव्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ध्वम्। षि, ष्वहि, ष्महि ।। यामहि।। ६ पिपीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, ५ अतीवि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/दवम्। इमहे ।। __ध्वम्। षि, ष्वहि, महि।। ७ पीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, ६ तितीव्-ए, आते, इरे, इषे, आथे, इध्वे, इवे, ए, इवहे, वहि, महि।। इमहे।। ८ पीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ तीविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, दवम् ध्वम्, य, ९ पीविप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। | ८ तीविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy