SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ३ खर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखर्व्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखर्वि- " ', षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ चखवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।। ७ खर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।। ८ खर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्विष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अखर्विष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।। ४६२ गर्व (गर्व्) दर्पे । १ गर्व्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अगर्व्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।। अगर्वि , षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ जगवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे || ७ गर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम्। य, वहि, महि ।। ८ गर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अगर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।। ४६३ ष्ठिवू (ष्ठिव्) निरसने ।। ५ Jain Education International १ ष्ठीव्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ष्ठीव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ ष्ठीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अष्ठीव्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये यावहि, यामहि ।। 121 ५ अष्ठीवि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ तिष्ठीव् (टिष्ठिव्) - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इव, इमहे ।। ७ ष्ठेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य वहि, महि ॥ ८ ष्ठेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ठेविष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥ १० अष्ठेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।। ४६४ क्षिवू (क्षिव्) निरसने ।। | क्षीव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्षीव्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ क्षीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १ २ ४ अक्षीव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्षेवि - ', षाताम् षत । ष्ठाः षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ चिक्षिज् - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, ईवहे, इमहे ।। ७ क्षेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।। ८ क्षेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ क्षेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अक्षेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy