________________
भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु )
३ खर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अखर्व्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखर्वि- "
', षाताम् षत। ष्ठाः, षाथाम् ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ चखवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ।।
७ खर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य वहि, महि ।।
८ खर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्विष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अखर्विष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । यावहि, यामहि ।।
४६२ गर्व (गर्व्) दर्पे ।
१ गर्व्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ गर्व्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।।
४ अगर्व्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, ग्रामहि ।।
अगर्वि , षाताम् षत । ष्ठाः षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ जगवू - ए, आते, इरे, इषे, आथे, इध्वे, इदवे, ए, इवहे, इमहे ||
७ गर्विषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम्। य, वहि, महि ।।
८ गर्विता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्विष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अगर्विष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि ।।
४६३ ष्ठिवू (ष्ठिव्) निरसने ।।
५
Jain Education International
१ ष्ठीव्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ष्ठीव्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ ष्ठीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।।
४ अष्ठीव्-यत, येताम् यन्त । यथा, येथाम् यध्वम् । ये यावहि, यामहि ।।
121
५ अष्ठीवि - ", षाताम् षत । ष्ठाः षाथाम्, ड्वम्/दवम्/ ध्वम् । षि, ष्वहि ष्महि ।।
६ तिष्ठीव् (टिष्ठिव्) - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, इव, इमहे ।।
७ ष्ठेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य वहि, महि ॥
८ ष्ठेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ठेविष्यते, येते, यन्ते । यसे येथे यध्वे । ये, यावहे, यामहे ॥
१० अष्ठेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि ।।
४६४ क्षिवू (क्षिव्) निरसने ।।
|
क्षीव्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्षीव्ये त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि ।
३ क्षीव्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
१
२
४ अक्षीव्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अक्षेवि - ', षाताम् षत । ष्ठाः षाथाम् इदवम् / दवम् / ध्वम् । षि, ष्वहि ष्महि ।।
६ चिक्षिज् - ए, आते, इरे, इषे, आथे, इदवे, इध्वे, ए, ईवहे, इमहे ।।
७ क्षेविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, दवम् ध्वम्, य, वहि, महि ।।
८ क्षेविता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ क्षेविष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अक्षेविष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
For Private & Personal Use Only
www.jainelibrary.org