SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ 120 धातुरत्नाकर पञ्चम भाग ५ अपर्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ | ४ अशव-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ध्वम्। षि, ष्वहि, ष्महि ।। यावहि, यामहि ।। ६ मम-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, ५ अशावि, अशवि-षाताम्, षत। ष्ठाः, षाथाम्, इमहे ।। ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। ७ मर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, | ६ शेव्-ए, आते, इरे, इषे, आथे, इवे, इध्वे, ए, इवहे, वहि, महि।। इमहे ।। ८ मर्विता-'', रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ७ शविषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम्, ढ्वम् ध्वम्, य, ९ मर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, वहि, महि।। यामहे ।। ८ शविता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १० अमर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, । ९ शविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। ४५८ धवु (धन्व्) गतौ।। १० अशविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। १ धन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। २ धन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ४६० कर्व (क) द। महि। | १ क-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ धन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ क]-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। | ३ कक्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अधन्व्-यत, येताम, यन्त, यथाः, येथाम, ये, यावहि, | यावहै, यामहै।। यामहि।। ४ अक-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, अधन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्। यामहि।। ध्वम्। षि, ष्वहि, ष्महि ।। ५ अकर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्व म्/दवम्/ ६ दधन्व्-ए, आते, इरे, इषे, आथे, इवे इध्वे,, ए, इवहे, | ध्वम्। षि, ष्वहि, महि।।। इमहे ।। ६ चक-ए, आते, इरे, इथे, आथे, इध्वे, इवे, ए, इवहे, ७ धन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, वहि, महि।। ७ कर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, ८ धन्विता-", रौ, र:। से, साथे. ध्वे। हे, स्वहे. स्महे ।। । वहि, महि।। ९ धन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ८ कविता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ।। १० अधन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ९ कर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहि, यामहि।। यामहे ।। १० अकर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ४५९ शव (शव्) गतौ।। यावहि, यामहि।। १ शव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४६१ खर्व (ख) दर्प। २ शल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। १ ख-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ शव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, | २ खर्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। इमहे।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy