SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु) 119 ६ जगल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए, ६ पुपूर्व-ए, आते, इरे, इषे, आथे, इध्वे, इवे इवे, ए, इवहे, इमहे ।। इवहे, इमहे।। ७ गलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, । ७ पूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।। वहि, महि।। ८ गलिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पूर्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गलिप्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, . यामहे ।। यामहे ।। १० अगलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४५३ चर्व (च) अदने।। ४५५ पर्व (प) पूरणे॥ १ च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ पर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ पर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।। __ यावहै, यामहै।। ४ अच-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अप-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।। यामहि।। ५ अचर्वि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम् | ५ अपर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। । ध्वम्। षि, ष्वहि, ष्महि ।। ६ चच-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए.६ पपर्व-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ___इवहे, इमहे ।। | इमहे ।। ७ चर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ७ पर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि. महि ।। वहि, महि।। ८ चर्विता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पर्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।। यामहे ।। १० अचर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। यावहि, यामहि।। ४५४ पूर्व (पूर्व) पूरणे।। ४५६ पर्व (म) पूरणे॥ १ पूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४५७ मर्व (म) गतौ॥ २ पूर्वी-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि । १ म-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पूर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, २ मये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।। ३ म-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अपूर्व-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यावहै, यामहै।। यामहि ।। ४ अम-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अपूर्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्। यामहि।। ध्वम्। षि, वहि, ष्महि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy