________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु)
119
६ जगल-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए, ६ पुपूर्व-ए, आते, इरे, इषे, आथे, इध्वे, इवे इवे, ए, इवहे, इमहे ।।
इवहे, इमहे।। ७ गलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, । ७ पूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।।
वहि, महि।। ८ गलिता-'', रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पूर्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ गलिप्-यत, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ पूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, . यामहे ।।
यामहे ।। १० अगलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १० अपूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि।। ४५३ चर्व (च) अदने।।
४५५ पर्व (प) पूरणे॥ १ च-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ पर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ चर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि।। २ पर्ये-त, याताम्, रन्। था:, याथाम्, ध्वम्। य, वहि, महि। ३ च-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ३ पर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यावहै, यामहै।।
__ यावहै, यामहै।। ४ अच-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ४ अप-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि ।।
यामहि।। ५ अचर्वि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम् | ५ अपर्वि-", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
। ध्वम्। षि, ष्वहि, ष्महि ।। ६ चच-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इढ्वे, ए.६ पपर्व-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, ___इवहे, इमहे ।।
| इमहे ।। ७ चर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, | ७ पर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, दवम्/ध्वम्। य, वहि. महि ।।
वहि, महि।। ८ चर्विता-'', रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ८ पर्विता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ चर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ९ पर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामह।।
यामहे ।। १० अचर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अपर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।।
यावहि, यामहि।। ४५४ पूर्व (पूर्व) पूरणे।।
४५६ पर्व (म) पूरणे॥ १ पूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे।
४५७ मर्व (म) गतौ॥ २ पूर्वी-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि ।
१ म-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ३ पूर्व-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै,
२ मये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यावहै, यामहै।।
३ म-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ अपूर्व-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि,
यावहै, यामहै।। यामहि ।।
४ अम-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ५ अपूर्वि-'', पाताम्, षत। ष्ठाः, षाथाम्, ड्वम्/वम्।
यामहि।। ध्वम्। षि, वहि, ष्महि।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org