SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 118 धातुरत्नाकर पञ्चम भाग ९ स्खलिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ श्वलिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, यामहे ।। | वहि, महि।। १० अस्खलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, ८ श्वलिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि।। ९ श्वलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४४९ खल (खल्) संचये च॥ यामहे ।। १० अश्वलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १ खल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | यावहि, यामहि॥ खल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ४५१ श्वल्ल (श्वल्ल्) आशुगतौ।। ३ खल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । १ श्वल्ल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यावहै, यामहै।। यामहे। ४ अखल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | २ श्वल्लये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यामहि।। . महि। ५ अखालि, अखलि-षाताम्, षत। ष्ठाः, षाथाम्, | ३ श्वल्ल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, इवम्/ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। यावहै, यामहें।। ६ चखल-ए, आते, इरे, इथे, आथे, इध्वे, इढ्वे, ए, इवहे, | ४ अश्वल्ल्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, इमहे ।। यावहि, यामहि ७ खलिषी-ष्ट, यास्ताम्, रन्, ष्ठाः, यास्थाम, ढ्वम् ध्वम्, य, | ५ अश्वल्लि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ वहि, महि।। ध्वम्। षि, ष्वहि, महि।।। ८ खलिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ६ शश्वल्ल्-ए, आते, इरे, इषे, आथे, इध्वे, इवे इवे, ए, ९ खलिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | इवहे, इमहे ।। यामहे ।। ७ श्वल्लिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अखलिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, य, वहि, महि।। यावहि, यामहि।। ८ श्वल्लिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ४५० श्वल (श्वल्) आशुगतौ।। ९ श्वल्लिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ___ यामहे ।। १ श्वल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अश्वल्लिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ श्वल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ३ श्वल्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४५२ गल (गल्) अदने॥ यावहै, यामहै।। १ गल्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ४ अश्वल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, २ गल्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। यामहि।। ३ गल्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ५ अश्वालि, अश्वलि-षाताम्, षत। ष्ठाः, षाथाम्, यावहै, यामहै।। ड्ढ्वम् ढ्वम्/ ध्वम्। षि, ष्वहि, महि।। ४ अगल्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ६ शश्वल्-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे इवे, ए, यामहि।। -इवहे, इमहे ।। ५ अगालि, अगलि-षाताम्, षत। ष्ठाः, षाथाम्, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy