SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ 126 धातुरत्नाकर पञ्चम भाग ९ मविष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ७ पिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। यामहे ।। । य, वहि, महि।। १० अमविष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ८ पिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यावहि, यामहि ।। ९ पिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४८१ गुर्वै (गू) उद्यमे।। यामहे ।। १ गूर्व-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। १० अपिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।। २ गूर्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ गू-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, __४८३ मिवु (मिन्व्) सेचने।। यावहै, यामहै।। | १ मिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अगूर्व-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, । यामहे। यामहि ।। २ मिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अगूर्वि-'', षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्वम्/वम्/ महि। ध्वम्। पि, ष्वहि, महि।। ३ मिन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ जुगू-ए, आते, इरे, इषे, आथे, इध्वे, इढ्वे, ए, इवहे, | यावहै, यामहै।। इमहे ।। ४ अमिन्व्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ७ गूर्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। य, | यामहि।। वहि, महि।। | ५ अमिन्वि -", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/दवम्/ ८ गूर्विता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। | ध्वम्। षि, ष्वहि, महि।। ९ गूर्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ६ मिमिन्व्-ए, आते, इरे, इषे, आथे, इढ्वे इध्वे,, ए, इवहे, यामहे ।। इमहे ।। १० अगूर्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | ७ मिन्विषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहि, यामहि।। य, वहि, महि।। ४८२ पिवु (पिन्व्) सेचने॥ ८ मिन्विता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। १ पिन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ मिन्विष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। यामहे। १० अमिन्विष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, २ पिन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहि, यामहि।। महि। ३ पिन्व्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४८४ निवु (निन्व्) सेचने। यावहै, यामहै।। १ निन्व्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ४ अधिन्व्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | यामहे। यामहि।। २ निन्व्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ५ अपिन्वि -'", षाताम्, षत। ष्ठाः, षाथाम्, ड्ढ्व म्/वम्/ महि। ध्वम्। पि, ष्वहि, महि।। ३ निन्व्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ६ पिपिन्व-ए, आते, इरे, इषे, आथे, इवे इध्वे,, ए, इवहे, यावहै, यामहै।। इमहे ।। ४ अनिन्व्-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, यामहि।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy