SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ 424 धातुरत्नाकर पञ्चम भाग प्योषयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | ९ पंसयिष्, (पंसिष)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिवहे, सिमहे।। यावहे, यामहे ।। ७ प्योषयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्।। १० अपंसयिष, अपंसिष -यत, येताम, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। प्योषिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, १७०९ जसुण (जंस्) रक्षणे।। वहि, महि।। ८ प्योषयिता, प्योषिता -", रौ, रः। से, साथे, ध्वे। हे, | १ जंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्वहे, स्महे ।। २ जस्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, ९ प्योषयिष्, (प्योषिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। महि। ये, यावहे, यामहे ।। | ३ जंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, १० अप्योषयिष्, अप्योषिष् -यत, येताम्, यन्त। यथाः, यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि ।। ४ अजंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, - १७०८ पसुण (पंस्) नाशने।। यावहि, यामहि।। ५ अजंसि, अजंसयि- षाताम्, षत। ष्ठाः, षाथाम्, १ पंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ड्ढ्वम्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।। २ पंष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | अजंसि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, महि। ष्वहि, महि।। ३ पंस्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ सयाज-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, यावहै, यामहै।। कृमहे ।। ४ अपंस्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, जंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।। विवहे, विमहे ।। ५ अपंसि, अपंसयि- षाताम्, षता ष्ठाः, षाथाम्, जंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्दवम्/दवम्/ ध्वम्। षि, ष्वहि, ष्महि ।। सिमहे।। अपंसि-'", पाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ७ जंसयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, महि।। य, वहि, महि।। ६ पंसयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। के, कृवहे, जंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, कृमहे ।। वहि, महि।। पंसयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ८ जंसयिता, जसिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे, विवहे, विमहे।। स्महे ।। ' पंसयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ९ जंसयिष्, (जंसिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।। यावहे, यामहे ।। ७ पंसयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। १० अजंसयिष्, अजंसिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।। यध्वम्। ये, यावहि, यामहि।। पंसिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, वहि, महि।। १७१० पुसण् (पुंस्) अभिमर्दने।। ८ पंसयिता, पंसिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, | १ पुंस्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। स्महे ।। | २ पुंस्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy