SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) ३ पुंस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपुंस्-यत, येताम्, यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अपुंसि, अपुंसयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपुंसि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ पुंसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पुंसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ पुंसयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ पुंसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥ पुंसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पुंसयिता, पुंसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुंसयिष्, (पुंसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपुंसयिष्, अपुंसिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७११ ब्रूसण् (ब्रूस्) हिंसायाम् || १ ब्रूस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ब्रूस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ब्रूस् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अब्रूस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अब्रूसि, अब्रूसयि षाताम्, षत । ष्ठा:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अब्रूसि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम् / ध्वम्, ष्वहि ष्महि ॥ षि, Jain Education International षाथाम्, ६ ब्रूसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे।। 425 ब्रूसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।। ७ ब्रूसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।। ब्रूसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ८ ब्रूसयिता, ब्रूसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। १ ब्रूसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ९ ब्रूसयिष्, ( ब्रूसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। २ १० अब्रूसयिष्, अब्रूसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१२ पिसण् (पिस्) हिंसायाम् || पेस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पेस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ पेस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अपेस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अपेसि, अपेसयि- षाताम्, षत । ष्ठाः, षाथाम्, ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपेसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।। ६ पेसयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। पेसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। पेसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे || ७ पेसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। . For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy