________________
भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु )
३ पुंस्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अपुंस्-यत, येताम्, यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।।
५ अपुंसि, अपुंसयि - षाताम् षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।।
अपुंसि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।।
६ पुंसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।।
पुंसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥
पुंसयामा हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।।
७ पुंसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम् / ध्वम् । य, वहि, महि ॥
पुंसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ पुंसयिता, पुंसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
९ पुंसयिष्, (पुंसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
१० अपुंसयिष्, अपुंसिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१७११ ब्रूसण् (ब्रूस्) हिंसायाम् ||
१ ब्रूस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ब्रूस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ ब्रूस् - यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अब्रूस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अब्रूसि, अब्रूसयि षाताम्, षत । ष्ठा:, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अब्रूसि - ', षाताम् षत, ष्ठाः, षाथाम्, ड्ढ्वम् / ध्वम्, ष्वहि ष्महि ॥
षि,
Jain Education International
षाथाम्,
६ ब्रूसयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे।।
425
ब्रूसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विद्वे/ विध्वे । वे, विवहे, विमहे ।।
७ ब्रूसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ।।
ब्रूसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।।
८ ब्रूसयिता, ब्रूसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।।
१
ब्रूसिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
९ ब्रूसयिष्, ( ब्रूसिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।।
२
१० अब्रूसयिष्, अब्रूसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
१७१२ पिसण् (पिस्) हिंसायाम् ||
पेस् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पेस्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि ।
३ पेस्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अपेस्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।।
५ अपेसि, अपेसयि- षाताम्,
षत । ष्ठाः, षाथाम्,
ड्वम्/वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अपेसि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, वहि ष्महि ।।
६ पेसयाञ्च क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।।
पेसयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।।
पेसयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ||
७ पेसयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।।
.
For Private & Personal Use Only
www.jainelibrary.org