SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ 426 पेसिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ पेसयिता, पेसिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पेसयिष्, (पेसिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अपेसयिष्, अपेसिष् - यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१३ जसण् (जस्) हिंसायाम् ।। १ जास्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ जास्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ जास्-यताम्, येताम् यन्ताम् यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अजास्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अजासि, अजासयि- षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अजासि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ ध्वम्, षि, ष्वहि ष्महि ।। ६ जासयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। जासयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ॥ जासयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ जासयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। जासिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ जासयिता, जासिता -", रौ, र से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ जासयिष्, (जासिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अजासयिष्, अजासिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। Jain Education International धातुरत्नाकर पञ्चम भाग १७१४ बर्हण् (बर्ह) हिंसायाम् । १ बर्ह - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ब - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ बर्ह - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै।। ४ अबर्ह-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अबर्हि, अबर्हयि, अबर्हि- षाताम् षत। ष्ठाः, षाथाम्, ड्वम्/द्वम् / ध्वम् । षि, ष्वहि ष्महि ।। ६ बर्हयाञ्चक्रे, क्राते, क्रिरे । कृषे, क्राथे, कृवे । क्रे, कृवहे, कृमहे ।। बर्हयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। बर्हयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ बर्हयिषी (बर्हिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम् / ध्वम् । य, वहि, महि ।। ८ बर्हयिता, बर्हिता - " स्महे ।। ९ बर्हयिष्, (बर्हिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। रौ, रः । से, साथे, ध्वे । हे, स्वहे, १० अबर्हयिष्, अबर्हिष् - यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१५ ष्णिहणू (स्त्रिह) स्नेहने || स्नेह-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । स्नेह्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ स्नेह-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै । ४ अस्नेह-यत, येताम्, यन्त । यथा, येथाम् यध्वम् । ये, यावहि, यामहि ।। ५ अस्नेहि, अस्नेहयि, अस्नेहि षाताम् षत । ष्ठाः, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। ६ स्नेहयाञ्च-क्रे, क्राते, क्रिरे । कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ।। १ २ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy