SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु ) स्नेहयाम्बभू- वे, वाते, विरे । विषे, वाथे, विदवे / विध्वे । वे, विवहे, विमहे ।। स्नेहयामा - हे, साते, सिरे। सिषे, साथै, सिध्वे । हे, सिवहे, सिमहे ।। ७ स्नेहयिषी (स्नेहिषी) - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। ८ स्नेहयिता, स्नेहिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ स्नेहयिष् ( स्नेहिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अस्नेहयिष्, अस्नेहिषु यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१६ प्रक्षण् (प्रक्ष्) म्लेच्छने ।। १ प्रक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ प्रक्ष्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ प्रक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अप्रक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ अम्रक्षि, अग्रक्षयि- षाताम्, षत । ष्ठा:, षाथाम्, ड्वम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अप्रक्षि-", ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ प्रक्षयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे । क्रे, कृवहे, कृमहे ॥ प्रक्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/विध्वे । वे, विवहे, विमहे ।। प्रक्षयामा - हे, साते, सिरे। सिषे, साधे, सिध्वे । हे, सिवहे, सिमहे ।। ७ प्रक्षयिषी -ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, द्वम्/ध्वम् । य, वहि, महि ।। प्रक्षिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ प्रक्षयिता, प्रक्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। Jain Education International ९ प्रक्षयिष्, ( प्रक्षिष्) - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। 427 १० अप्रक्षयिष्, अप्रक्षिष्यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १ २ १७१७ भक्षण् (भक्ष्) अदने ।। भक्षू - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । भक्ष्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ भक्ष्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अभक्ष-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि ।। षत । ष्ठा:, षाथाम्, ५ अभक्षि, अभक्षयि- षाताम्, इदवम्/द्वम्/ ध्वम् । षि, ष्वहि ष्महि ।। अभक्षि-'", ', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ भक्षयाञ्चक्रे, क्राते, क्रिरे। कृषे, क्राथे, कृदवे। क्रे, कृवहे, कृमहे ॥ भक्षयाम्बभू- वे, वाते, विरे । विषे, वाथे, विवे/ विध्वे । वे, विवहे, विमहे ।। भक्षयामा - हे, साते, सिरे। सिषे, साथे, सिध्वे । हे, सिवहे, सिमहे ।। ७ भक्षयिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, दवम्/ध्वम् । य, वहि, महि ॥ भक्षिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ भक्षयिता, भक्षिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ भक्षयिष्, ( भक्षिष्) -यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ।। १० अभक्षयिष्, अभक्षिष्यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। १७१८ पक्षण (पक्ष) परिग्रहे || १ पक्ष-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ पक्ष्ये -त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy