________________
428
धातुरत्नाकर पञ्चम भाग
३ पक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, । ६ लक्षयाच-क्रे, काते, क्रिरे। कृष, क्राथे, कृढ्वे। क्रे, कृवहे, यावहै, यामहै।।
कृमहे।। ४ अपक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, लक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, यावहि, यामहि।।
विवहे, विमहे।। ५ अपक्षि, अपक्षयि- षाताम्, षत। ष्ठाः, षाथाम्, लक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।
सिमहे ।। अपक्षि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, | ७ लक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। ष्वहि, ष्महि ।।
य, वहि, महि।। पक्षयाञ्च-क्रे, क्राते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, कृवहे, लक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, कृमहे ।।
वहि, महि।। पक्षयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे विध्वे। वे, | ८ लक्षयिता, लक्षिता -'", रौ, र:। से, साथे, ध्वे! हे, स्वहे, विवहे, विमहे ।।
स्महे ।। पक्षयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | ९ लक्षयिष्, (लक्षिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, सिमहे ।।
यावहे, यामहे ।। ७ पक्षयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्।। १० अलक्षयिष्, अलक्षिष् -यत, येताम्, यन्त। यथाः, येथाम्, य, वहि, महि।।
यध्वम्। ये, यावहि, यामहि।। पक्षिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि,
१७२० ज्ञाण (ज्ञा) मारणादिनियोजनेषु (तत्र महि।। ८ पक्षयिता, पक्षिता -", रौ, र:। से, साथे, ध्वे। हे, स्वहे,
मारणदौस्महे ।।
| १ ज्ञप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ९ पक्षयिष्, (पक्षिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, | २ ज्ञप्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
यावहे, यामहे ।। १० अपक्षयिष्, अपक्षिष् -यत, येताम्, यन्त। यथाः, येथाम्, | ३ ज्ञप्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यध्वम्। ये, यावहि, यामहि।।
___ यावहै, यामहै।।
४ अज्ञप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७१९ लक्षीण (लक्ष्) दर्शनाङ्कयोः॥
___ यावहि, यामहि।। १ लक्ष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अज्ञपि (अज्ञपि), अज्ञपयि- षाताम्, षत। ष्ठाः, षाथाम्, २ लक्ष्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ड्ढवम्/वम्/ ध्वम्। षि, ष्वहि, महि।। महि।
अज्ञापि, अज्ञपि-षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ३ लक्ष्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, षि, ष्वहि, महि। यावहै, यामहै।।
६ ज्ञपयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृढ्वे। क्रे, कृवहे, ४ अलक्ष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, कृमहे ।। यावहि, यामहि।।
ज्ञपयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, अलक्षि, अलक्षयि- षाताम्, षत। ष्ठाः, षाथाम्,
विवहे, विमहे ।। ड्ढ्व म्/ढ्वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
ज्ञपयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, अलक्षि-'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्, षि,
सिमहे। प्वहि, महि।।
ज्ञपयिषी -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। य, वहि, महि।।
महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org