________________
भावकर्मप्रक्रिया (चुरादिगण, व्यञ्जनान्तधातु )
___429 ज्ञपिषी (ज्ञापिपी)-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्।।
१७२१ च्युण (च्यु) सहने।। य, वहि, महि।।
१ च्याव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ ज्ञपयिता (ज्ञपिता, ज्ञापिता) -", रौ, रः। से, साथे, ध्वे।।
यामहे। हे, स्वहे, स्महे ।। ९ ज्ञपयिष् (ज्ञपिष्, ज्ञापिष्)-यते, येते, यन्ते। यसे, येथे, |
२ च्याव्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि,
महि। यध्वे। ये, यावहे, यामहे ।।.. १० अज्ञपयिष् (अज्ञपिष्, अज्ञापिष्) -यत, येताम्, यन्त।
३ च्यात्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।।
यावहै, यामहै।।
४ अच्याव्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, नियोजने
यावहि, यामहि ।। १ ज्ञाप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | ५ अच्यावि (अच्यावयि, अच्यावि)- षाताम्, षत। ष्ठाः, २ ज्ञाप्ये -त, याताम्, रन्। थाः, याथाम, ध्वम्। य, वहि, | षाथाम्, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। महि।
६ च्यावयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृढ्वे। के, ३ ज्ञाप्-यताम, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, कृवहे, कृमहे।। यावहै, यामहै।।
च्यावयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे विध्वे। ४ अज्ञाप्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, वे, विवहे, विमहे।। यावहि, यामहि।।
च्यावयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, ५ अज्ञापि, अज्ञापयि- षाताम्, षत। ष्ठाः, षाथाम्,
सिवहे, सिमहे।। ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, महि।।
७ च्यावयिषी (च्याविषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, अज्ञाापि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्व म्/ध्वम्,
वम्/ध्वम्। य, वहि, महि ।। षि, ष्वहि, महि।।
८ च्यावयिता (च्याविता) -'", रौ, रः। से, साथे, ध्वे। हे, ६ ज्ञापयाञ्च-क्रे, काते, क्रिरे। कृषे, क्राथे, कृट्वे। क्रे, स्वहे, स्महे ।। कृवहे, कृमहे ।।
९ च्यावयिष्, (च्याविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ज्ञापयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे | ये, यावहे, यामहे ।। विवहे, विमहे ।।
१० अच्यावयिष् (अच्याविष्) -यत, येताम्, यन्त। यथाः, ज्ञापयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, | येथाम्, यध्वम्। ये, यावहि, यामहि ।। सिमहे ।।
१७२२ भूण् (भू) अवकल्कने।। ७ ज्ञापयिषी -ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, दवम्/ध्वम्। य, वहि, महि।।
| १ भाव्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। ज्ञापिषी -ष्ट, यास्ताम्, रन्। ठाः, यास्थाम, ध्वम्। य,
२ भाव्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, वहि, महि।।
महि। ८ ज्ञापयिता (ज्ञापिता) -'", रौ, रः। से, साथे, ध्वे। हे. ३ भाव्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, स्वहे, स्महे ।।
यावहै, यामहै।। ९ ज्ञापयिष् (ज्ञापिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ४ यावहे, यामहे ।।
यावहि, यामहि ।। १० अज्ञापयिष् (अज्ञापिष्) -यत, येताम्, यन्त। यथाः,
५ अभावि (अभावयि, अभावि)- षाताम्, षत। ष्ठाः, येथाम्, यध्वम्। ये, यावहि, यामहि ।।
षाथाम्, ड्ढ्व म्/वम्/ ध्वम्। षि, ष्वहि, ष्महि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org