SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ 430 धातुरत्नाकर पञ्चम भाग ६ भावयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृट्वे। क्रे, | ८ बुक्कयिता, बुक्किता -", रौ, र:। से, साथे, ध्वे। हे, कृवहे, कृमहे ।। | स्वहे, स्महे ।। भावयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वे, | ९ बुक्कयिष्, (बुक्किए)-यते, येते, यन्ते। यसे, येथे, यध्वे। विवहे, विमहे ।। ये, यावहे, यामहे ।। भावयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | १० अबुक्कयिष्, अबुक्किए -यत, येताम्, यन्त। यथाः, सिवहे, सिमहे ।। येथाम्, यध्वम्। ये, यावहि, यामहि।। ७ भावयिषी (भाविषी) -ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, | १७२४ रकण् (रक्) आस्वादने।। वम्/ध्वम्। य, वहि, महि।। ८ भावयिता (भाविता) -", रौ, रः। से. साथे. ध्वे। हे । १ राक्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे. यामहे। स्वहे, स्महे ।। २ राक्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ९ भावयिष्, (भाविष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, । महि। यावहे, यामहे ।। ३ राक-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, १० अभावयिष् (अभाविष्) -यत, येताम्, यन्त। यथाः, | यावहै, यामहै।। येथाम्, यध्वम्। ये, यावहि, यामहि।। | ४ अराक्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, १७२३ बुक्कण (बुक्क) भषणे॥ यावहि, यामहि॥ १ बुक्क्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | | ५ अराकि, अराकयि- षाताम्, षत। ष्ठाः, षाथाम्, यामहे। ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। २ बुक्क्ये -त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, अराकि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, ष्वहि, महि।। ३ बुक्क्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | ६ राकयाञ्च-क्रे, काते, क्रिरे। कृष, क्राथे, कृवे। क्रे, यावहै, यामहै।। कृवहे, कृमहे ।। ४ अबुक्क्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, राकयाम्बभू- वे, वाते, विरे। विषे, वाथे, विवे/विध्वे। वे, ___ यावहि, यामहि।। विवहे, विमहे।। ५ अबुक्कि, अबुक्कयि- षाताम्, षत। ष्ठाः, षाथाम्, राकयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, सिवहे, ड्ढ्व म्/दवम्/ ध्वम्। षि, ष्वहि, महि।। सिमहे ।। अबुक्कि-'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि, महि।। ७ राकयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ढ्वम्/ध्वम्। बुक्कयाञ्च-क्रे, काते, क्रिरे। कृषे, काथे, कृट्वे। क्रे, य, वहि, महि।। कृवहे, कृमहे ।। राकिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, बुक्कयाम्बभू- वे, वाते, विरे। विषे, वाथे, विढ्वे/विध्वे। वहि, महि।। ते, विवहे, विमहे।। ८ राकयिता, राकिता -", रौ, रः। से, साथे, ध्वे। हे, स्वहे, बुक्कयामा- हे, साते, सिरे। सिषे, साथे, सिध्वे। हे, | स्महे ।। सिवहे, सिमहे ।। ९ राकयिष्, (राकिष्)-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, ७ बुक्कयिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ढ्वम्/ध्वम्। यावहे, यामहे ।। य, वहि, महि।। १० अराकयिष्, अराकिष् -यत, येताम्, यन्त। यथाः, येथाम्, बुक्किषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, यध्वम्। ये, यावहि, यामहि।। वहि, महि।। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy