SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ३१७ लदु (क्लन्द्) रोदनाह्वानयोः।। । ३१९ स्कन्दलं (स्कन्द्) गतिशोषणयोः।। १ कुन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्कद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ कन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ लन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ स्को-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।। महि। ४ अकन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ स्कद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि ।। यावहै, यामहै।। ५ अकृन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ४ अस्कद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, ष्महि ।। यामहि।। ६ चक्कन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ५ अस्कन्दि, अस्कन्-त्साताम्, त्सत, त्थाः, साथाम्, ७ कुन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।। ६ चस्कन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि ।। ७ स्कन्त्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ कुन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। वहि, महि।। ९ कृन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ स्कन्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे ९ स्कन्त्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | यामहे यावहि, यामहि। १० अस्कन्त्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ___ ३१८ किदु (किन्द्) परिदेवने।। यावहि, यामहि। १ किन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३२० पिधू (सिध्) गत्याम्॥ यामह। १ सिध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ किन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ सिध्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। ३ किन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ सिध-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।। यावहै. यामहै।। ४ अकिन्द-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ असिध-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।। यावहि यावहि ५ अकिन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ असेधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।। ष्वहि, महि।। ६ चकिन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।। ६ सिषिध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ किन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ सेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।। __ महि।। ८ किन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।। ८ सेधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ किन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, शिप-यते येते. यन्ते। यसे येथे. यध्वे। ये. यावहे. यामहे यामहे १० अक्किन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० असेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy