________________
भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु )
३१७ लदु (क्लन्द्) रोदनाह्वानयोः।। । ३१९ स्कन्दलं (स्कन्द्) गतिशोषणयोः।। १ कुन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। | १ स्कद्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, २ कन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | यामहे। ३ लन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | २ स्को-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, यावहै, यामहै।।
महि। ४ अकन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, | ३ स्कद्-यताम्, येताम्, यन्ताम्, यस्व। येथाम, यध्वम्। यै, यामहि ।।
यावहै, यामहै।। ५ अकृन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्,
४ अस्कद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, षि, ष्वहि, ष्महि ।।
यामहि।। ६ चक्कन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।।
५ अस्कन्दि, अस्कन्-त्साताम्, त्सत, त्थाः, साथाम्, ७ कुन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य,
द्ध्वम्, ध्वम्, त्सि, त्स्वहि, त्स्महि ।।
६ चस्कन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। वहि, महि ।।
७ स्कन्त्सी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, ८ कुन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।।
वहि, महि।। ९ कृन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
८ स्कन्ता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। यामहे
९ स्कन्त्स्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० अकन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
यामहे यावहि, यामहि।
१० अस्कन्त्स्-यत, येताम्, यन्त। यथाः, येथाम, यध्वम्। ये, ___ ३१८ किदु (किन्द्) परिदेवने।।
यावहि, यामहि। १ किन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे,
३२० पिधू (सिध्) गत्याम्॥ यामह।
१ सिध्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ किन्धे-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, | २ सिध्ये-त. याताम, रन्। थाः, याथाम्, ध्वम्। य, वहि,
महि। ३ किन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। य, | ३ सिध-यताम, येताम, यन्ताम, यस्व। येथाम, यध्वम्। यै, यावहै, यामहै।।
यावहै. यामहै।। ४ अकिन्द-यत, येताम्, यन्त, यथाः, येथाम, ये, यावहि, ४ असिध-यत. येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहि ।।
यावहि यावहि ५ अकिन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, ५ असेधि-", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, षि, ष्वहि, महि।।
ष्वहि, महि।। ६ चकिन्द-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे।।
६ सिषिध्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ किन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, | ७ सेधिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, वहि, महि।।
__ महि।। ८ किन्दिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे।।।
८ सेधिता-", रौ, रः। से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ किन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, शिप-यते येते. यन्ते। यसे येथे. यध्वे। ये. यावहे. यामहे
यामहे १० अक्किन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, |
१० असेधिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि।
यावहि, यामहि।
महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org