________________
84
९ नन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अनन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
३१३ चन्दु (चन्द्) दीप्त्याह्लादयोः ॥
१ चन्द्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चन्द्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चन्द्र-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।।
४ अचन्द्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अचन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
६ चचन्द् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।।
८ चन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चन्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे
१० अचन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।
३१४ दु (त्रन्द्) चष्टायाम्।।
१ त्रन्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ त्रन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अत्रन्द्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ अत्रन्दि
षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
६ तत्रन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।।
८ त्रन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
Jain Education International
धातुरत्नाकर पञ्चम भाग
१० अत्रन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि ।
३१५ कदु (केन्द्र) रोदनाह्वानयोः ।।
कन्द् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । कन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।।
४ अकन्द-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि।।
५. अकन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
१
२
३
६
७
८
९
१० अकन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि ।
चकन्द्र - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, हि महि ।।
कन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। कन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे
३१६ ऋदु (ऋन्द्) रोदनाह्वानयोः ॥
क्रन्द्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्रन्द्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्रन्द्र-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।।
४ अक्रन्द्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।।
५ अक्रन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।।
चक्रन्दु - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्रन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।।
८ क्रन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ क्रन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे
१
२
३
६
७
१० अक्रन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।
For Private & Personal Use Only
www.jainelibrary.org