SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 84 ९ नन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१३ चन्दु (चन्द्) दीप्त्याह्लादयोः ॥ १ चन्द्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ चन्द्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ चन्द्र-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है ।। ४ अचन्द्-यत, येताम्, यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अचन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चचन्द् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ चन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ चन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ चन्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अचन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१४ दु (त्रन्द्) चष्टायाम्।। १ त्रन्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ त्रन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम्। य, वहि, महि । ३ त्रन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अत्रन्द्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि ।। ५ अत्रन्दि षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ तत्रन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ त्रन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ त्रन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ त्रन्दिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे Jain Education International धातुरत्नाकर पञ्चम भाग १० अत्रन्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३१५ कदु (केन्द्र) रोदनाह्वानयोः ।। कन्द् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । कन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । कन्द्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकन्द-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये यावहि, यामहि।। ५. अकन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। १ २ ३ ६ ७ ८ ९ १० अकन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि यामहि । चकन्द्र - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। कन्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, हि महि ।। कन्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। कन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे ३१६ ऋदु (ऋन्द्) रोदनाह्वानयोः ॥ क्रन्द्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । क्रन्द्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । क्रन्द्र-यताम्, येताम् यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अक्रन्द्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ अक्रन्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चक्रन्दु - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। क्रन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य वहि, महि ।। ८ क्रन्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ क्रन्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १ २ ३ ६ ७ १० अक्रन्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy