SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) ८ अन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। ८ विन्दिता-", रौ, र: । से, साथे, ध्वे। हे, स्वहे, स्महे ।। ९ अन्दिप्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, | ९ विन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे यामहे १० आन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, | १० अविन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। यावहि, यामहि। ३०९ इदु (इन्द्) परमैश्वर्ये।। ३११ णिदु (निन्द्) कुत्सायाम्।। १ इन्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। । १ निन्द-यते, येते, यन्त। यरो, येथे, यध्वे। ये, यावहे, यामहे। २ इन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। | २ निन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, ३ इन्द्-यताम्, येताम, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, महि। यावहै, यामहै।। | ३ निन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, ४ ऐन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यावहै, यामहै।। यामहि।। ४ अनिन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ५ ऐन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, षि, यामहि ।। __ष्वहि, ष्महि ।। | ५ अनिन्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्व म्/ध्वम्, ६ इन्दा-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। | षि, ष्वहि, ष्महि।। ७ इन्दिषी-ष्ट, यास्ताम्, रन्। ठाः, यास्थाम्, ध्वम्। य, वहि, | ६ निनिन्द्-ए, आते, इरे, इथे, आथे, इध्वे, ए, इवहे, इमहे ।। महि।। ७ निन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम, ध्वम्। य, ८ इन्दिता-'", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।। वहि, महि।।। ९ इन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ८ निन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे।।। यामहे ९ निन्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, १० ऐन्दिष्-यत, येताम्, यन्त। यथाः, येथाम्, यध्वम्। ये, यामहे यावहि, यामहि। १० अनिन्दिष-यत, येताम, यन्त। यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि। ३१० विदु (विन्द्) अवयवे।। १ विन्द्-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, ३१२ टुनदु (नन्द्) समृद्धौ।। यामहे। १ नन्द-यते, येते, यन्ते। यसे, येथे, यध्वे। ये, यावहे, यामहे। २ विन्द्ये-त. याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, । २ नन्द्ये-त, याताम्, रन्। थाः, याथाम्, ध्वम्। य, वहि, महि। महि। ३ नन्द्-यताम्, येताम्, यन्ताम्, यस्वा येथाम्, यध्वम्। यै, ३ विन्द्-यताम्, येताम्, यन्ताम्, यस्व। येथाम्, यध्वम्। यै, | यावहै, यामहै।। यावहै, यामहै।। ४ अनन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, ४ अविन्द्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि।। यामहि ।। ५ अनन्दि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, ५ अविन्दि -'", षाताम्, षत, ष्ठाः, षाथाम्, ड्ढ्वम्/ध्वम्, | षि, ष्वहि, ष्महि ।। पि, प्वहि, ष्महि ।। ६ ननन्द-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ६ विविन्द्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे।। ७ नन्दिषी-ष्ट, यास्ताम्, रन्। ष्ठाः, यास्थाम्, ध्वम्। य, वहि, ७ विन्दिषी-ष्ट, यास्ताम, रन्। ष्ठाः, यास्थाम, ध्वम्। य, महि।। वहि, महि।। | ८ नन्दिता-", रौ, र:। से, साथे, ध्वे। हे, स्वहे, स्महे ।। For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy