SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 82 ५ अगर्दि -", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ जगर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ गर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ गर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, याम १० अगर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०५ तर्द (तद्) हिंसायाम् ।। २ १ तद् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । - त, याताम् रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ तद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, याम है | ४ ४ अत-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। अतर्दि -'', षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ ततद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ तर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ५ ८ तर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ तर्दिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अतर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०६ कर्द (क) कुत्सिते शब्दे || १ क- यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ क- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक-यत, येतामू, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चकर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। धातुरत्नाकर पञ्चम भाग ७ कर्दिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि || ८ कर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कर्दिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे Jain Education International १० अकर्दिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । १ २ ३ अखर्द-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ अखर्दि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। चखर्द - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। खर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ खर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खर्दिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, याम ६ ७ ३०७ खर्द (ख) दशने । । ख- यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । खर्चे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । खर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १० अखर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०८ अदु (अन्द्) बन्धने || | अन्द् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अन्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । अन्द् - यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ आन्द्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ आन्दि - ", षाताम् षत, ष्ठाः, षाथाम् दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ आनन्द - ए, आते, इरे, इषे, आथे, इध्वे, ए इवहे, इमहे ।। ७ अन्दिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। य, १ २ ३ For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy