SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया ( भ्वादिगण, व्यञ्जनान्तधातु ) ५ अनादि, अनदि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ नेद् - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ नदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ॥ ८ नदिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ नदिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०० ञिविदा (विद्) अव्यक्ते शब्दे || १ क्ष्विद्यते, येते, यन्ते। यसे येथे, यध्वे । ये, यावहे, यामहे । २ विद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ क्ष्विद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अक्ष्विद्-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अक्ष्वेिदि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चिदिवेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ विदिषी-ष्ट, यास्ताम्, रन् । ष्ठा: यास्थाम्, ध्वम् । वहि, महि ।। य ८ विदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ विदिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अक्ष्विदिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ३० १ अर्द (अद्) गतियाचनयोः ॥ २ १ अर्दू-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । अर्धे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ अर्दू-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, यामहै ।। यै, ४ आर्दू-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। Jain Education International ५ आर्टि -" ६ ७ ष्वहि ष्महि ।। आनर्द- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। अर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ अर्दिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ अर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, 81 १० आर्दिष्-यत, येताम् यन्त । यथा, येथाम्, यध्वम् । ये, यावहि, यामहि । ३०२ नर्द (नर्द) शब्दे || ३०३ गर्द (नई) शब्दे ॥ १ नर्द-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ न त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ नर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अन-यत, येताम् यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अनर्दि - ६ ७ ष्वहि ष्महि ।। ननर्द- ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। नर्दिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ 11 नर्दिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे । ९ नर्दिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अनर्दिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम्। ये, यावहि, यामहि । बाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, For Private & Personal Use Only ३०४ गर्द (ग) शब्दे ॥ ९ २ गर्द-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । ग - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । गर्द-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अगर्द-यत, येताम् यन्त, यथा:, येथाम् ये, यावहि, यामहि ।। www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy