SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 80 २९५ बद (बद्) स्थैर्ये ॥ १ बद् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ बद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ बद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । ४ अगद्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये यावह, यामहि ।। ५ अगादि, अगदि -षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ४ अबद्-यत, येताम् यन्त । यथा येथाम्, यध्वम् । ये, यावहि, यामहि जगद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ५ अबदि, अबदि - ", गदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। षाताम्, षत, ष्ठाः, षाथाम्, दवम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ बेद-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे || ७ बदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ बदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ बदिष्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अबदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९६ खद (खद्) हिंसायां च || १ खद्यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम् यध्वम् । यै, यावहै, यामहै ।। ४ अखद्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि ५ अखादि, अखदिषाताम् षत, ष्ठा:, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खदिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । वहि, महि ।। य, ८ खदिता - ", रौ, रः । साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९७ गद (गद्) व्यक्तायां वाचि || १ गद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ गद्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । Jain Education International धातुरत्नाकर पञ्चम भाग ३ गद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ६ ७ ८ गदिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ गदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अगदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९८ रद (रद्) विलेखने।। रद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । रधे - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । रद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अरद्-यत, येताम् यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। १ २ ३ ५ अरादि, अरदि-षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ७ ६ रेद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। रदिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । य, वहि, महि ।। ८ रदिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ रदिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अरदिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । २९९ द (णद्) अव्यक्ते शब्दे || २ १ नद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । नद्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । नद्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ३ ४ अनद्यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy