SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भावकर्मप्रक्रिया (भ्वादिगण, व्यञ्जनान्तधातु ) २९१ मथु (मन्थ्) हिंसासंक्लेशयोः ॥ १ मन्य्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मन्थ्ये- त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ मन्य्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। स्वहे, स्महे ॥ यध्वे । ये, यावहे, १० अमन्थिष्-यत, येताम् यन्त । यथा:, येथाम्, यध्वम् । ये, यावहि, यामहि । ४ अमन्य्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। ५ ममन्थि - " षाताम्, षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ५ ६ ममन्थ्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मन्थिषी-ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मन्थिता - ", रौ, रः । से, साथे, ध्वे । ९ मन्थिष्-यते, येते, यन्ते । यसे, येथे, यामहे २९२ मन्य (मन्थ्) हिंसासंक्लेशयोः ॥ १ मथ् - यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ मथ्ये - त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ मथ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अमथ्-यत, येताम्, यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि ।। ५ ममन्थि - ", षाताम्, षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ममन्य्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ मन्थिषी-ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम् । वहि, महि ॥ य, ८ मन्थिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ मन्थिष्-यते, येते, यन्ते । यसे येथे, यध्वे । ये, यावहे, यामहे १० अमन्थिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावहि, यामहि । Jain Education International २९३ मान्य (मान्य्) हिंसासंक्लेशयोः ॥ माथ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । माध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ माथ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै । १ २ ४ अमाथ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। अमान्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ममान्य्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। मान्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वहि, महि ।। ८ मान्यता- ", ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ मान्थिष्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे ६ ७ 79 १० अमान्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । यावहि, यामहि । २९४ खादृ (खाद्) भक्षणे ॥ १ खाद्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ खाद्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ खाद्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अखाद्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ अखादि-", षाताम् षत, ष्ठाः, षाथाम्, ड्वम्/ध्वम्, षि, ष्वहि ष्महि ।। ६ चखाद्-ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ खादिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य, वह महि ।। ८ खादिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ खादिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे १० अखादिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy