SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 78 प्रत्यये तु १ ऋतीय्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे । २ ऋत्ये- त, याताम्, रन् । थाः, याथाम्, ध्वम् । य, वहि, महि । ३ ऋतीय्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। १० आऋतीयिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । ४ आर्तीय्-यत, येताम् यन्त, यथा, येथाम् ये, यावहि, यामहि ।। ५ ५ आर्तीय् - '', षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ ऋतीया - ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ ऋतीयिषीष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ ऋतीयिता- ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ ऋतीयिष्यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, यामहे २८८ कुथु (कुन्थ्) हिंसासंक्लेशयोः ।। १ कुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । २ कुन्थ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ कुन्थ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ४ अकुन्थ्-यत, येताम्, यन्त, यथा:, येथाम्, ये, यावहि, यामहि ।। ५ अकुन्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। ६ चुकुन्य्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। ७ कुन्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः, यास्थाम्, ध्वम्। य, वहि, महि ।। ८ कुन्थिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ कुन्थिष्-यते, येते, यन्ते। यसे येथे यध्वे । ये, यावहे, यामहे १० अकुन्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । १ २ Jain Education International ३ पुन्थ्-यताम्, येताम् यन्ताम्, यस्व । येथाम्, यध्वम् । यै, यावहै, यामहै ।। ६ ७ ४ अपुन्य्-यत, येताम् यन्त, यथा, येथाम्, ये, यावहि, यामहि ।। पुपुन्थि - ", षाताम् षत, ष्ठाः, षाथाम् ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। चुपुन्य् ए, आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। पुन्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य वहि, महि ।। ८ पुन्थिता - ", रौ, रः । से, साथे, ध्वे । हे, स्वहे, स्महे ।। ९ पुन्थिष्-यते, येते, यन्ते। यसे, येथे, यध्वे । ये, यावहे, याम धातुरत्नाकर पञ्चम भाग २८९ पुथु (पुन्थ्) हिंसासंक्केशयोः ।। पुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । पुग्थ्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । १ २ १० अपुन्थिष्-यत, येताम् यन्त । यथाः, येथाम् यध्वम् । ये, यावह, यामहि । ६ ७ २९० लुथु (लुन्थ्) हिंसासंक्लेशयोः ॥ लुन्थ्-यते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे । लुम्ध्ये - त, याताम्, रन् । थाः, याथाम् ध्वम् । य, वहि, महि । ३ लुन्थ्-यताम्, येताम्, यन्ताम्, यस्व । येथाम्, यध्वम् । यावहै, याम है ।। ४ अलुन्थ्-यत, येताम्, यन्त, यथाः, येथाम्, ये, यावहि, यामहि ।। ५ लुलुन्थि - ", षाताम् षत, ष्ठाः, षाथाम्, ड्वम् / ध्वम्, षि, ष्वहि ष्महि ।। लुलुन्ग्थ्-ए आते, इरे, इषे, आथे, इध्वे, ए, इवहे, इमहे ।। लुम्थिषी - ष्ट, यास्ताम्, रन् । ष्ठाः यास्थाम्, ध्वम् । य हि महि ॥ ८ लुम्बिता - ", रौ, रः । से, साधे, ध्वे । हे, स्वहे, स्महे ।। ९ लुम्ष्-ियते, येते, यन्ते । यसे, येथे, यध्वे । ये, यावहे, यामहे १० अलुन्थिष्-यत, येताम् यन्त । यथाः, येथाम्, यध्वम् । ये, यावहि, यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001924
Book TitleDhaturatnakar Part 5
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages534
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy